________________
श्रीउत्तरा० चूर्णां
२०
महानियंठिज्ज
॥२५६॥
सम्बसिद्धे उबवज्जेज्जा, एवं बउसप डिसेवगादि । पुलागस्स देवलोगडिती जहणणं पलिओयमहुतं, उक्कोसेणं अड्डारससागरीमाई, बउसप डिसेवगाणं जहण्णेणं तं चैव, उक्कोसेणं बावीससागरोवमाई, कसायकुसीलस्स जहण्णेणं तं चैव, उक्कोसेणं तेत्तीस - सागरोवमाई, नियंठस्स अजहण्णमणुक्कोसेणं तेत्तीससागरोवमाई । पुलागस्स असंखेज्जा संजमट्ठाणा, एवं जाव कसायकुसीलस्स, नियंठसिणाताणं ऐंगे अजहण्णमणुक्कोसए संजमट्ठाणे, एतेसिं पुलागादीणं संजमट्टाणाणं कतरे कतरेर्हितो अप्पमा वा बहुगा वा उभया वा विसेसाहिया वा १, नियंठसिणाताणं अजहण्णमणुक्कोसा संजमडाणा सव्वत्थोवा, दोण्हवि तुल्ला, पुलागस्स असंखेज्जगुणा, एवं उसकुसीलाणं असंखज्जगुणा, पुलागस्स अनंता चारितपज्जवा, एवं जाव सिणातस्स, पुलागेणं पुलागस्स सड्डाण - सणिगासेणं चरित्तपज्जवेहि य सिय हीणे सिय तुल्ले सियन्महिते, जह हीणे वा अणंतभागहीणे वा असंखेज्जभागहीणे वा संखेज्जगुणहीणे वा, एवं अन्महियएवि, पुलाए बउसस्स परद्वाणसं नियासेणं चरितपज्जवेहिं हीगो, णो तुल्लो, णो अन्महिए, जह हीणे अनंतगुणहीणे सेसेर्हि, एवं पडिसेबगस्स कसायकुसीलस्स छट्टानपडिए, नियंठसिणाता जहा बउसस्स, एवं सेसेहिवि सह संजोगो कायन्त्र, उवरिल्ला अन्भहिया हेडिल्ल ( का होणा) | पुलाए सजोगी तीहिवि जोगेहिं, एवं जाव नियंठो, सिणा तो सजोगी वा अजोगी वा पुलाए सागारोवउत्ते चैव अणागारोवउत्ते चैव एवं जाव सिणातो । पुलाए सकसायी तं संजलणेहिं चउहिं, एवं जाव पडिसेवओ, कसायकुशीलो छहिं, नियंठो एक्काते सुक्कलेसाए, सिणातो परमसुक्कलेसाए । ते पुलाए बहुमाणा हीयमाणा अवहिता ?, तीहिवि परिणामतेहिं एवं बउसकुसीलावि, णियंठसिणाता वडमाणा अवद्वियपरिणामा वा, पुलाए बद्धमाणपरिणामा जहणणं एकं समयं, उक्कोसेणं अंतोमुहुत, एवं हीयमाणेवि, अवट्टिए जहणेणं एक्कं समयं उक्कोसेणं सच समया, एवं जाव नियंठो
पुलकादिस्वरूपं.
॥२५६॥