________________
श्रीउत्तरा०
चूर्णौ
२०
महा
नियंठिज्जं
॥२५५।।
दव्वलिंगं पहुच्च सलिंगे वा अनलिंगे वा होज्जा, भावलिंगं पडुच्च नियमा सलिंगे होज्जा, एवं जाव सिणातो । पुलातो कहहिं सरीरेहिं होज्जा ?, तीहिं ओरालियातयाकम्मएहिं बउसपडिसेवगाणं वेउच्त्रियं अन्महियं, कसायकुसीलो पंचहिं सरीरेहिं भयणाए, णियंठसिणाता जहा पुलाओ । पुलाओ कि कम्मभूमिए होज्जा० ?, जम्मणं संतिभावं पडुच्च कम्मभूमिए होज्जा, गो अकम्मभूमीए होज्जा, एवं सेसावि, साहारणं पडुच्च कम्मभूमीए वा होज्जा अकम्मभूमए वा होज्जा, (पुलाओ कंमि काले होज्जा ? जम्मणं संतिभावं च पडुच्च सुसमदूसमाए दूसमसुसमाए दूसमाए) एवं सेसावि, साहरणं पडुच्च (छसुवि, जम्मेणं), सुसमदुस्समाए दूसमसुसमाए दूसमाए तिसुवि कालेसु होज्जा, उस्सप्पिणीए जम्मणं पड़च्च दुस्समसुसमाए सुसमदुस्समाए य दोसु काले हो - ज्जा, महाविदेहे चतुर्थप्रतिभागे सर्वकालमेव भवेज्जा, संतिभावं पडुच्च पढमदुगं छट्टो य कालो य पडिसिज्झति, सेसेसु होज्जा, जम्मणं जंमि काले जन्मोत्पत्तिः, संविभावो यस्मिन् काले विद्यमानत्वं, एवं बउसकुसील नियंठसिणाया चि साहारणं पडुच्च सव्वत्थ होज्जा, गवरं णियंठसिणाताण साहरणं णत्थि । पुलाए कालगते समाणे कहिं उववज्जेज्जा ?, जहण्णेणं सोहम्मे कप्पे, उक्कोसेणं सहस्सारे, बउसपडिसेवगाणं जहण्णेणं तं चैव, उक्कोसेणं अच्चुते कप्पे, कसायकुसीले जहणणं तं चैव, उक्कोसेणं अच्चुते कप्पे, कसायकुसीले जहणणं तं चैव, उक्कोसेणं अणुत्तरोववाइएसु, नियंठस्स सव्वाए, पडिसेवित्ता अहमिंदत्ताए उववज्जेज्जा, सिणातो सिद्धिगतीए उववज्जेज्जा, पुलाए देवेसु उववज्जेज्जा, पुलाए देवेसु उववज्जमाणे किं इंदत्ताए सामाणियत्ताए तायत्तीसत्ताए लोकपालत्ताए अहमिंदत्ताए उववज्जेज्जा ?, अविराधणं पडुच्च एतेसु सन्वेसु उववज्जेज्जा अहमिंदवज्जं, विराहणं | पडुच्च अण्णतरेसु उबवज्जेज्जा, एवं बउसपडि सेवगावि, कसायकुसीले अहमिंदत्ताए उववज्जेज्जा, णियंठे अजहण्णमणुकको सेणं
पुलकादिस्वरूपं.
॥२५५॥