________________
श्रीउत्तरा० सिणातो अवट्टियपरिणामए जहणं अतोमुहुतं, उक्कोसेणं देणा पुव्वकोडी | पुलाए आउयवज्जाओ सत्त कम्मपगडीओ चूर्णौ बंधति, बउसो सतवा अट्ठबा बन्धति, एवं पडिसेवएवि, कसायकुसीले सत्त वा अट्ठ वा छवा बन्धति, छ आउय मोहणिज्जवज्जा
२०
बंधति, णियंटे एवं वेदणिज्जं बन्धति, सिणाए बंधए वा अबंधए वा, जति बंधए वेदणिज्जं एवं बन्धति, पुलाए अट्ठ कम्मपगडीओ वेदति, एवं जाव कसायकुसीले, णियंठो मोहणिज्जवज्जाओ सत्त वेदेति, सिणाए वेदणिज्ज आउयण मगोत्ताओ चारि वेदेति । पुलाए चैव वेदणिज्जाउ अवज्जाओ छ उदीरेह, बउसे सच वा छ वा उदीरेति, आउवेदणिज्जवज्जाओ छ उदीरेति, एवं पडिसेवएवि, कसायकुसीले सत्त वा अड्ड वा छ वा पंचवा उदीरेति, आउवेदणिज्जमोहणिज्जवज्जाओ पंच उदीरेति, (णियंठे ) पंचवा दोनि वा उदीरेति, दोन्नि उदीरमाणे णामं गोतं च उदीरेवि, सिणाए उदीरए वा अणुदीरए वा जति उदीरेति णामं गोत्तं च उदीरेति । पुलागे पुलागतं चहत्ता कसायकुसीलत्तं वा असंजमं वा उवसंपज्जति, पडिसेवओ पडिसेवं चइत्ता बउसतं वा कसायकुसीलत्तं वा असंजमं वा संजमा संजमं वा उवसंपज्जइ, कसायकुसीले कसायकुसीलत्तं चत्ताणं पुलागतं वा बसतं वा संजयं वा संजमा संजमं वा उपसंपज्जति, णियंठत्तणं चहत्ता कसायकुसीलचं वा सिणायत्तं वा असंजमं वा उवसंपज्जति, सिणायतो सिणायचं चइत्ता सिद्धिगतिं उवसंपज्जति । पुलाए गोसनोवउत्तो होज्जा, बउसपडि सेवण कसायकुसीला उभयं वावि । णियंटसिणाता जहा पुलाए आहारए होज्जा, एवं जाव णियंठे, सिणाते उभयहावि। पुलाए जहणेणं एगं भवं होज्जा, उक्कोसेणं तिष्णि भवरगहणाई, बउसे जहणेणं एवं उक्कोसेणं अट्ठ, एवं जहा कसायकुसीले णियंठे जहा पुलाए, सिणाए एक्कं । पुलागस्स एग भवम्महणिया आगरिसा जहणेणं एक्को उक्कोसेणं सतग्गसो, एवं जाव कसायकुसीलस्स, नियंठस्स जहणणं एक्को उक्कोसेणं
महा
नियंठिज्जं
॥२५७॥
-
पुलकादिस्वरूपं.
॥२५७ ॥