________________
करण
चूणों
निक्षेपाः
1645%-
3
श्रीउत्तरा०मा भवति, कसाएमु विविह आहणइ हिंसति अक्कोसति कलहसाहसीहोति, णिहापमनोवि पलीवणगादिषु विणस्सति, इंदियप्रमत्ता
वि मगादयो विणास पावंति, जहा 'सद्देण मिगो', माहा, एस पमादोऽवि पंचविहो भणिओ, तस्स य पडिवक्खे अप्पमादो, सोवि
पंचविहो, एस चेव अप्पमादेण भणितन्यो, 'पंचविहो य पमादो गाहा (१८१-१९१) किंच गतो णामनिप्फणो, सुत्तालावगअसंस्कृता. निप्फण्णो, सुत्तं उच्चारतव्वं 'असंखतं जीवित मा पमादए' वृत्तं ( ११५ सू० १९१ ) संस्क्रियते स्म संस्कृतं, न संस्कृतं असं-12 ॥१०॥
स्कृतं, यतः पूर्वकृतकारणं कतरतो विनाशमाप्यत् पुनः संस्कार्यते तत् संस्कृतं भवति, यथा छिद्रपटः पुणोवि संविज्जति तुन्निज्जति* इवा, जंतु विण8 पुण न सकति संस्कर्तुं तदसंस्कृतं भवति, यथा घटभेद इत्यादि, अथवा आकाशादीनि वा नित्यद्रव्याणि असं.
स्कृतानि, तत्थ इमा गाहा 'उत्तरकरणेण' गाहा ( १८२-१९४ प्र०) संस्कृतंति वा करणंति वा एगहुँ, तेण करणेन तमेव निक्खिवतव्वं-'णाम ठवणा' गाहा (१८३-१९४) णामकरणं जस्स करणमिति णाम, अथवा णामस्स णामतो वा जंतं करणं तं णामकरणं, अक्खणिक्खेको जो जस्स करणस्स आगारविसेसोत्ति, दव्वस्स दव्वेण वा दबमि वा जे करणं तं दबकरणंति,
तं दुविहं- आगमतो णोआगमतो य, आगमतो जाणए अणुवउत्ते, णोआगमतो जाणगसरीर० भवियसरीर० तब्बइरितं, वतिरित्तं जादुविहं-सण्णाकरणं णोसण्णाकरणं च, तत्थ सण्णाकरणं अणेगविहं च, जमि जमि दवे करणसण्णा भवंति तं सण्णाकरणंति,
तंजहा- कडकरणं अद्धाकरणं पेलुकरणं एवमादि, 'सण्णा णामति मती तं णो णाम जमभिहाणं ।। जं वा तदस्थवियले कीरति दव्वं तु दविणपरिणाम । पेलुकरणादि गहितं तदत्यहीणं ण वा सद्दो ॥१॥ जति ण तदत्थीवहीणं तो किं दव्वकरणं जतो तेणं ।। दव्वं कीरति सद्देण करणंति य करणरूढीओ ॥२॥ इदाणि जोसण्णाकरणं, तं दुविहं, तं०- पयोगकरणं वीससाकरणं च, विस्स
43430%
FOK
FCI.
.