________________
श्रीउत्तरा
प्रमाद
AA% A
स्वरूप
असंस्कृता. ॥१०२॥
9
भावना-येनासो गर्भलालितमेव भवति, एकमंगमुक्तं, 'मित्तवंणातवं होइ' सिलोगो (११२ सू० १८७) मज्जति मज्जंति वा
तमिति भित्रं मित्रमस्यास्तीति मित्रवान् , ज्ञातका अस्यास्तीति ज्ञातवान् , मित्ता सहवाड्वितादि, णातगता तऽम्मापिइ संबद्धा *वा,गूयति इति गोत्रं उच्चागोत्तं राजाराजामात्यो वा, वृणीते वृणोति वर्णयति वा तमिति वर्णः (तद्वान् रूपवानित्यर्थः, अप्पातंक महा
पन्नो' अप्पातंको नाम अरोगः, क्षुत्पिपासाद्या हि नित्यं अनुगता एव शरीररोगाः, आमयास्तु नैबोत्पद्यन्ते, उक्तं हि-'कच्चित्त्वनारोग्यमतीव मेधा' महती प्रज्ञा यस्य स भवति महाप्रज्ञः, पंडितः इत्यर्थः, अविजातो नाम विनीतः अनुकूल इत्यर्थः, यशस्वी बलवं, एतानि दश 'भोच्चा माणुस्सते भोए' सिलोगो (११३ मू० १८८) अपडिरूवे असरिसे अमेहिं अहाउयं पालित्ता पुन्चाविसो
हिं पुण बोहिं लभेत्ता ॥ तम्हा 'चउरंगं दुल्लभं मत्ता' सिलोगो (११४सू०१८८) मत्ता णातुं संजमं पडिवज्जिया तवसा धुतकम्मल से सिद्ध भवति सासते, इतिवमि । नयाः पूर्ववत् , चातुरंगिज्ज सम्मत्तं ३॥ म एवं चरणं दुल्लभं जाणेत्ता अप्पमातो कायव्यो, जहा तेसुण परिभस्सति, तेण इमं पमादऽपमादणाम अज्झयणमागतं, तस्स: साचत्तारि अणुयोगदारा जाव णामणिप्फन्ने निक्खेवे पमादऽपमाद, पमादे वर्णिते तप्पडिवक्खो अप्पमादो वर्णित एव भवति, सो
पमातो चउबिहो- 'णाम ठवणा' गाथा ( १७९-१९० प्र०) तत्थ दब्वपमादो जेण भुत्तेण वा पीतेण वा पमत्तो भवति, जाणि वा अण्णाणि वत्थूणि पमादकर्तृणि णिज्जासगंधर्वआलस्यादीनि, भावप्रसादस्तु आत्मव प्रमत्ता, स च पंचधा प्रमद्यते 'मज्जं विसय कसाया' गाहा ( १८०-१९० प्र०) मज्जपीतस्य हि भावप्रमत्तत्वात् न कार्याकार्यदक्षो भवति, 'कार्याकार्ये ण जानीते, बाच्यावाच्ये तथैव च। गम्यागम्येऽति(वि)मूढच, नापेयं मज्जमित्यतः॥१॥ तथा विषयप्रमत्तोऽपि कृत्याकृत्यानभित्रो
%
॥१०२॥