SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० CARALA चूणा चतुरंगीया ॥१०॥ मानि, क्रियत पायारेमेसु कप्पेसु, पूरयतापामल्पकालिक सौख्यात वा रूपं, कामतोमवतेषां देव अर्पितमस्यास्तीत्यर्पितः अर्पितवानित्यर्थः,अर्पित गमितं दर्शितमित्यर्थः,ते हि पूर्वोक्तपनत(तपोऽव) स्थामिव तपउपनता इव तेषां देव- प्रेत्यदा| कामानां अर्पिता इव अर्पिता,यथा भवद्भिर्ललयितव्या एते,काम्यंत कमनीया वा कामाः,रोचत रोचयति वा रूपं, कामतो रूपाणि विकु-181 गानि वितुं शीलं येषां ते इमे कामरूपविकुर्विणः, अष्टप्रकारैश्वर्ययुक्ता इत्यर्थः, न चैषामल्पकालिक सौख्यमित्यतोऽपदिश्यते- 'उई कप्पेसु चिट्ठति' ऊर्द्धमव कल्पाः२ तेषु उड्डेकप्पेसु, अहवा उवरिमेसु कप्पेसु, पूरयतीति पूर्व, आवर्यतीति वर्षः, बहणि पूर्वाणि च शतानि च, अप्रत्यक्षत्वात् न पल्योपमसागरोपमानि, क्रियत धर्मधारणा, देशकानां च पूर्वायुषं मनुष्यमारभ्य यावर्षशतायुष इत्यतः तत्प्रत्यक्षीकरणामपदिश्यते पुवावास सता बह ।। 'तत्थ ठिच्चा जहा ठाणं' सिलोगो (११० सू०१८७) तत्थेति तस्मिमिति, यथावत स्थानमिति इंद्रसामानिकान्यायुष्कत एति, नहि तेपामुपक्रमो अस्तीत्यतःआयुष्कक्खया ओति माणुसं जोणि उपत्यायान्तीत्युपति, मनुष्यानामियं मानुपी, युवति जुषति वा तामिति योनि से दसंगेऽभिजायति' दशानामंगानां समूहो दशांग, तद्यथा 'खतं वत्थु' सिलोगो (१११सू० १८७) क्षीयत इति क्षेत्र-ग्रामनगर, यवादिसस्यानि वा यत्रोत्पद्यन्ते, अथवा(आर्य)क्षेत्रमित्यर्थः,राजगृहमगधाद्य, वसति तस्मिन्निति वस्तु. तत्र क्षेत्र सेतुं केतु सेतु केतु वा, सेतुं रहट्टादि, केतुं वरिसेण निप्फज्जते, इक्ष्वादि सेतुं केतु, अहवा वत्थुपि | सतु भूमिघरादि,केतुं यदभ्युच्छ्रितं प्रासादाद्यं, उभयथा गृहं सेतुकेतुं भवति,अथवा वत्थं खायं उसियं खातूसिर्य, खातं भूमिघर ऊसित पासाओ खातूसित भूमिघरोवरि पासादो, हिरण्णग्रहणेण रूप्यसुवर्ण गहित, पश्यते तमिति पशु, से सव्वं चउप्पयं गहिय ॥1 ॥१०१।। 'दासपोकसं दयित इति दासः, पुरे शयने पुरुषः, एते चत्तारिवि खत्तवत्थुहिरण्णपसवो दासपौरुषं च एकं कामंगखधं, 'जस्थ से 51 उववज्जति' जेसु जेसु कुलेसु एताणि चत्तारिवि सदा सुचीण्णाणि वत्थू विजंति, इतरत्थ हि दुक्खं विभवहीनं स्यात् , किं तर्हि ?, SCIECIA
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy