SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूण ३ चतुरंगीया ॥१००॥ हिनोतीति हेतु:, कर्महेतुरिति कर्मनिदानं रागायाः कर्महेतवः, अथवा मिथ्यादर्शनाविरतिमादि, यमो नाम संयमः तं संयमं चिराहि, केण ?, 'खतीए' क्षमण क्षान्तिः आदिग्रहणात् दशप्रकारः श्रमणधर्मः, स एवं यशस्वी विकिंच कर्माणि 'पाढवं शरीरं हिच्चा' पुहवीए भवं पाढवं, तत्र पृथति पृथते वा तस्यामिति पृथिवी, प्रथिव्यां भवं पार्थिवं वैशेषिकसांख्यानां हि पार्थिवं शरीरं चक्षुः श्रोत्रघ्राणरसनादि आकाशाप्तेजोवायुराज्योतिश्र, स्वसमयसिद्धितोऽपि पार्थिवमिव पाढिवं, तद्धि शैलेशीं प्राप्तस्य भगवतः शैलभूतं भवति, स च पार्थिवः शैल इत्यतः पाढवं शरीरं हित्वा, येऽपि न निर्वान्ति तैरपि संलिहितात्मभिः तदुत्सृष्टं पृथिवीतुल्यं भवतीत्यत पाढवं शरीरं हित्वा अथवा सुखदुःखविकल्प विकल )त्वात् पाढवं शरीरं, उक्तं हि पुढवीचिव सव्वसहेण भगबता', शीर्यत इति शरीरं, हेत्वा खाम हेत्वा, ऊर्ध्वमिति माक्षः भृशं क्रमति इति चतुरंग फलमुक्तं ॥ ये पुनः पूर्वकर्मावशेषतः न तत्फलं वाप्नुवंति तेऽपि चतुरंग हेतुकर्मत एव संसारफलमासाद्य 'बिसालिसेहि सीले' सिलोगो (१०८ सू० १०८ ) समान सदृशं न सदृशं विसदृश्यं ( शं), रलयोरैक्यमिति कृत्वा, ते हि विशालिसा हि शीलयंति तमिति शीलं विसरिसाणि, कई विसदृशानि न हि सर्वे तुल्य तपोनियमसंजमा भवंति, उक्तं हि “जहा जहा णं तेसिं देवाणं तवनियमबंभचेराणि ऊसितानि भवंति, जस्स जारिसं सीलमासि तारिसो जक्खो भवति" यांति क्षयमिति यक्खा, उत्तरुत्तरा खाम तपोविशेषैः स्थानैः रिद्धिसुखसंपदः प्राप्नुवंति, यथा सौधर्मेसाणादी, 'महासुक्का व जलंता शोभत इति शुक्रः चंद्रादित्यग्रहगणादि महाशुक्काः, प्रत्यक्षत्वाच्च चंद्रादित्यानां न हीनोपमा, | केन वाऽन्येनोपमीयते ?, चयनं चयः, पुनश्यवतीति पुनश्च्यवं, न हि तस्मिन् देवलोके, दीर्घायुत्वाच्चैवं मन्यन्ते यथा वयं न च्योष्यामः, अथवा तेषां नित्यमुखसक्तानां चितैवेयं न भवति च्योष्यामो वयमिति, 'अर्पिता देवकामानां सिलोगो (१०९ सू० १८६ ) शीलवैषम्यं ॥१००॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy