SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ दुर्लभा, एकैकस्य चारित्रलाभाद्युपाये चोलगादयो वक्तव्याः, अथैषा सामग्री कथं भवति १, उच्यते, एकैकावरणकर्मप्रहाणतः, ' माणुसत्तमि आयातो' सिलोगो (१८५ सू० १८५ ) कंठ्यं, 'तवस्सी वीरिथं लढुं' तत् तपस्वीवीरियं लब्ध्वा सम्यग् वृत्तः संवृत्तः संयत इत्यर्थः सुसंवृतात्मा तपोवीर्येण स क्षिपेद्रज इति संक्षिणुयादित्यर्थः । स्यात् कथं संवरो भवति, उच्यते, भावशुद्धितः, चतुरंगीया४येनापदिश्यते ' सोधी उज्जुअभूतस्य 'सिलोगो (१०६सू. १८५)शोधनं शुद्धिः, अर्जतीति ऋजुभूतः, तद्गुणवतस्तु धर्मशुद्धिः, तप्यते शुद्धयते शोभना वा शुद्धिः तिष्ठति, नावगच्छतीत्यर्थः, अशुद्धस्य हि अशोधितमलस्येवातुरस्य न शोभिर्भवति, स एवं भावशुद्धसंवरवानिव 'णिव्वाणं परमं जाति' निर्वृत्तिर्निर्वाणं, परमं णाम न तेन मुक्ति सुखनात्रत्यं संसारसुखं तुल्यमत्थि कहापि, दाष्टौतिकोऽर्थः न शक्यते दृष्टान्तमंतरेणापपादयितुं, एकदेशेनोपनयः क्रियते, जहा 'घतसित्ते व पावए' जघाति घरति वा घतं, पावं व हव्यं सुराणं पावयतीति पावकः, एवं लोइया भणति, वयं पुण अविसेसे दहण (ण दहे) इति पावकः, यथा घताभिषिक्तः पावकः परां निर्वृत्तिमाप्रोति तथाऽसावृकुभावोऽपि इहैव तावत् विभुक्तामृतपानेन निर्वृत्तिमानोति च, उक्तं हि - 'नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥ १ ॥ स्यात् कथं जायते निर्वृत्तिः पावकस्य घृतेनेति ?, उच्यते येन तृणतुपपलालकारीपादिभिरीधनविशेषैरिंध्यमानो न तथा दीप्यते यथा घृतेनेत्यतोऽनुमानात् ज्ञायते यथा घृतेनाभिषिक्तोऽधिकं भाति तथा निर्माणस्य घृतेधनादिकमेव, न तणा, पठ्यते 'घतसित्तेव पावए', नागार्जुनीयास्तु पठंति एवं 'चतुद्धा संपदं लद्धुं इहैव ताव भायते । तयते तेयसंपन्ने, घयसिते व पावए ॥१॥ एतत्तावदिहैव फलं चतुरंगस्य, पारलोकिकं तु 'विकिंच कम्मुणा' सिलोगो, (१०७ सू० १८६) | अथवा अयमुपदेशः- स एवं निर्वृतात्मा विकिंच कम्पुणा हेउ, विचिर् पृथक्भावे, पृथक् कुरुष्व अहवा विगिंचेति उज्झित इत्यर्थः, श्रीउत्तरा० चूर्णौ ३ ॥ ९९ ॥ *%-1-964 श्रद्धा दौर्लभ्यं शोधि महिमा ॥ ९९ ॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy