________________
श्रीउत्तरा चूण
३
चतुरंगीया
॥ ९८ ॥
ॐ०%
सिलोगो (१०१ सू० १८३ ) तु विसेसणे, किं विसेसयति ?, तेषां मानुसजातिनिर्वर्तकानां कर्मणां प्रहीयत इति प्रहाणा, आनुपूर्वी नाम क्रमः तया आनुपूर्व्या, प्रहीयमाणेषु मनुष्ययोनिघातिषु कर्म्मसु निर्वर्त्तकेषु वाऽऽनुपूर्व्येण उदीर्यमाणेसु, कथमानुपूर्व्या उदीर्यते, उच्यते, उक्कड़ते जहा तोयं, अहवा कम्मं वा जोगं व भवं च आयुगं वा मणुस्सगतिणामगोत्तस्स कस्मिश्चितु काले कदाचित् तु पूरणे, न सर्वदेवैत्यर्थः, 'जीवा सोधिमणुप्पत्ता' शुद्धयते अनेनेति शोधिः तदावरणीयकर्मापगमादित्यर्थः, मनुष्यभवो मानुष्यं तमपि च ' माणुस्सं विग्गहं लधुं ' सिलोगो (१०२ सू० १८४ ) विगृह्यतेऽनेनेति विग्रहः, स च यथा दुर्लभः तथा चोक्तं चोल्लगपासकादिभिः, इदानिं द्वितीयमंग सुति, धम्मस्स श्रवणं श्रुतिः श्रूयते वा, त्रियते वा वारयतीति वा धर्मः, दुःखेन लभ्यते इति दुर्लभः, आह- श्रवणादस्य किं भवति ?, उच्यते, 'जं सोच्चा पडिवज्जंति' यं इति अनिर्दिष्टस्य निर्देश: ' सोच्चा ' श्रुत्वा प्रतिपद्यन्ते तवो बारसविधो, खंतिग्गहणेन दसविधो समणधम्मो गहितो, अहिंसागहणेण पंच महव्वयाणि ॥ ' आहच्च सवणं लढुं ' सिलोगो (१०३ सू० १८४ ) आहच्च णाम कदाचित् कस्य श्रवणं १, धर्मस्य, श्रद्धा, संयमोद्यम इत्यर्थः, परमदुर्लभा नास्मात्परं किंचिदप्यन्यत् दुर्लभं परमदुर्लभा, कथं तर्हि ?, विषयतृषिता हि विला (सिनः) 'सोच्चा णेआउयं मग्गं' नयनशीलो नैयायिकः, यं श्रुत्वापि बहवो सर्वतो परिभ्रश्यन्ते, केचित्तावत् दर्शनादपि परिभस्संति, केचित् श्रद्धानात्, अथवा सर्वतो भ्रश्यंते जहा णिण्हवा, येऽपि न भ्रश्यंते तेषामपि 'सुतिं व लडं' सिलोगो (१०४ ० १८४ ) विरायते येन तं वीरितं भवति च पुनर्विशेषणे, सर्वदुर्लभं हि संजमवारियं शेषेभ्यः, अथवा पंडितवीरियमिति विशेष्यते, कुतः ?, जओ 'बहवे रोयमाणावि' केवलं रोचमाना एव सम्यग्दर्शने वर्तते, न तु चरित्रं प्रतिपद्यन्ते, एवमियं सामग्री
ke%
नरत्वादिदौर्लभ्यं
।। ९८ ।।