________________
करणनिक्षेपाः
श्रीउत्तरा० सेति कोऽर्थः, वित्ति विपर्यये, अन्यथा भाव इत्यर्थः, स गती, विविहा गती विश्रसा, तं दुविध-सादीयं अणादीयं च, चूौँ ।
अणादीयं जहा धम्माधम्मागासाण अण्णोण्णसमाधाणंति, 'गणु करणमणादीयं च विरुद्ध भण्णती ण दोसोऽयं । अण्णोष्ण
समाधाणं जमिहं करणं ण णिव्वती ॥१॥ अहवा पदपच्चयादुपचारमात्रं करणं, यथा गृहमाकाशं कृतं उत्पमकमाकाशं असंस्कृता.
विनष्टं गृहं, गृहे उत्पन्ने विनष्टं आकाशं । इदाणिं साइयं वीससाकरणं, तं दुविहं-चम्खुफासियं अचम्खुफासियंच, चक्खफासियं ॥१०४॥ चमनुसा दीसइ , तं पुण अन्मा अन्भरुक्खा एवमादि, चक्खसा जं न दीसइ तं अचक्खुफासितं, जहा
दुपएसियाणवि परमाणुपोग्गलाणं एवमादणिं जं संघातेणं भेदेण संघातभेदेण वा उप्पज्जति तं ण दीसति छउमत्थणति । तेण अचक्खुफासितं, बादरपरिणतस्स अणंतपएसियस्स चकबुफासियं भवति, पयोगकरणं दुविध-जीवपयोगकरणं अजीवपयोगकरणं च, होइ पयोगे जीवविवागो, तेण विणिम्माणे सजीवं अजीवं वा पयोगकरणं, तं दुविहं-मूलपयोगकरणं उत्तर-द पयोगकरणं, मूलपयोगो णाम मूलं आदिरित्यनर्थातर, तत्थ मूले ओरालियादीणि पंच सरीराणि, पयोगकरणं नाम जो निष्फनो तो निष्फज्जति, तं तेसिं चेव उरालियवेउन्वियआहारयाणं तिण्हं उत्तरकरणं, सेसाणं तत्थि, तत्थ मूलकरणं अट्ठ
अंगाणि अंगोवंगाणि उर्वगाणि य, जहा 'सीस उरो य उयर पट्टी बाहा य दोषि उरुया त । ते अढुंगाणी पुण सेसाणि तहेवु| वंगाणि ॥ १॥ होति उचंगा अंगुलि णासा कण्णा य जहण्णं चेब, महदंतमंसकेसु अंगोवंगा एवमादीणि, अहवा इह उत्तर४ करणं दंतस्स रागो कंणवडणं नहकेसरागो, एवं ओरालियविउव्वियाणि, आहारए नस्थि ताणि, इमं वा आहारगस्स गमणादी
इति, अहवा ओरालियस्सेवेगस्स उत्तरकरणविसेसेण ओसहेण वा पंचण्ह य इंदियाणं विणवाणं पुणो वरणा णिरुवहताण वा
॥१०॥