________________
करणाधिकार
थीउत्तरामा विणासणं एवमादि, तत्थ पुण ओरालियवेउब्वियआहारयाणं तिविहं करणं-संघातकरणं पडिसाडणाकरणं संघातपरिसाडणाचूणी करणं च, दोण्डं सरीराणं संघातणा णत्थि, उवरिल्लाणि दोन्नि अणातीणि, तिन्निवि करणाणि कालओ मग्गिज्जंति, तत्थो
रोलियसरीरसंघातकरणं जं पढमसमयोववन्नगस्स, जहा तेल्लि ओगाहिओ छूढो तप्पढमताए आदियति, एवं जीवोवि उवअसंस्कृता. वज्जति पढमे समये गेण्हइ ओरालियसरीरपयोगाई दबाई, ण पुण मुंचति किंचि, परिसाडणाए हि समयो मरणकालसमए, ॥१०५॥
एत्थं च सो मुंचति ण गेण्हति, मज्झिमे काले किंचि गिण्हति किीच मुंचति, तं च जहण्णेणं खुड्डायभवग्गहणं तिसमऊणं, उक्कोसेणं तिनि पलितोवमाणि समऊणाणि, 'दो विग्गहमि समया समयो संघायणाते तेहणं । खुड्डागमवग्गहणं सव्वजहण्णो ठिती कालो ॥१॥ उक्कोसो समय॒णं जो सो संघातणासमयहीणो। किह ण दुसमयविहूणो? साडणसमएऽवनतिमि ॥२॥ भण्णति भवचरिमंमिवि समए संघातसाडणे चेव । परभवपढमे साडणमओ तो ण कालाोच ॥३॥ जति- परभवपढमे साडो णिबिग्गहतो व तमि संघातो । णणु सव्वसाडसंघातणाओ समतं विरुद्धाओ ॥ १ ॥ जम्हा विगच्छमाणं विगतं उप्पज्जमाण उप्पन्नं । वो परभवादिसमये मोक्खादाणाण ण विरोहे ॥ ३ ॥ चुतिसमए णेहभवो इह देहविमो
खतो जहा तीए । जति तंमि) ण परभवोऽवि तो सो को होउ संसारी? ॥ ४ ॥ णणु जह विग्गहकाले देहाभावि द्विवो परभवो सो। चुतिसमएवि ण देहो ण विग्गहो जति स को होतु ॥६॥ इदाणिं अंतरं, संघातंतरकालो जहण्णगं खुड्डगं तिसमऊणं । दो विग्गहमि समया ततिओ संघायणासमयो ॥१॥ तेहूणं खुड्डमवं धरिउं परभवमविग्गहेणेव । गंतूण पढमसमए संघातं. तो स विण्णेतो ॥ ७ ॥ इदाणिं संघातपीरसाडतरं, जं 'उभयंतरं जहन्न समयो निविगहेण संघातो । परमं सतिसमयाई ते.
-
॥१०५॥
BOOKS
-