________________
श्रीउत्तरा० चूर्णौ १ विनया
ध्ययने
॥ ६॥
पहाणुत्तरं तिविहं, तं० – सच्चित्तं अच्चित्तं मीसंति, सच्चित्तपहाणुत्तरं तिविहं तं०दुपयं चउप्पयं अपयंति, दुपदेसु तित्थंकरो चउपदेसु सीहो अपदेसु रुक्खाणं जंबू सुदंसणा, पणसं कताणं फलाणं, अचित्ताणं मणीणं वेरुलियमणी सुवण्णाणं वहणसुवणं, मीसपहाणुत्तरं दुपदेसु जहा स एव भगवं वित्थगरो गिवासे सव्वालंकारविभूसितो, णाशुत्तरं केवलणाणं, सव्वणाणुत्तरं सुयनाणं, जओ-सुयनाणं महिड्डीयं, केवलं तयणंतरं । अप्पणी य परेसिं च, जम्हा तं परिभावगं ॥ १ ॥ अथवा श्रुतज्ञानं ज्ञानोतरं, कमुत्तरं क्रमः परिपाटी आनुपूर्वी इत्यर्थः, कमुत्तरं चउव्विहं तं० दव्वओ खेचओ कालओ भावओ, दव्बओ परमाणुयोगलस्स दुपएसिओ उत्तरो दुपएसियस्स तिपएसियो एवं जाव अंतिमो अणतपएसओ खंधो, खेत्तओ एगपएसोगाढस्स दुपएसो - गाढो उत्तरं, एवं जाव अंतिमो असंखज्जपएसोगाढत्ति, कालओ एगसमयठितियस्स दुसमतठितिओ उत्तरो एवं जाव अंतिमो असंखेज्जसमयठितीउत्ति, भावओ वण्णादणिं एकेके एगगुणा (इ) पदकमो जाव अनंत गुणपज्जवसाणोत्ति, गणणा उत्तरं गणेज्जंताणं एकगाउ दुरुत्तरो दुगाउ तिगो एवं जाव सीसपहेलियत्ति, भावुत्तरो खातिओ भावो, उत्तरो सर्वोत्कृष्ट इत्यर्थः । एतेसिं लक्खणं 'जहन्नं सउत्तरं खलु' गाहा ( २-४ ) जहनं श्राद्यमित्यर्थः, जहण्णो परमाणू स उत्तरो एवं जाव अंतिमो खंधो अनंताणंतपएसओ णिरुत्तरो, सेसा खंधा सउत्तरा अणुत्तरा य भवंति, एवमिहापि विणयसुयं सउत्तरं जीवाजवाभिगमो णिरुत्तरी, सर्वोतर इत्यर्थः, सेसज्झयणाणि सउत्तराणि णिरुत्तराणि य, कहं १, परीसहा विणयसुयस्स उत्तरा चउरंगिज्जस्स तु पुब्वा इतिकाउं णिरुत्तरा, एवं णेयं ॥ एत्थ कयरेणुत्तरेणाहिगारो १, उच्यते, 'कमुत्तरेण पायं' गाहा ( ३-५ ) उत्तरज्झयणाणि आयारस्स उबरिं आसिति तम्हा उत्तराणि भवंति । एयाणि पुण उत्तरज्झयणाणि कओ केण वा भासियाणित्ति १, उच्यते, 'अंगप्प
अंगादिअभवान्युतराणि
il & 11