SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूर्णौ १ विनया ध्ययने ॥ ५ ॥ मैवासौ, कः पुनः कस्य ज्ञानस्येति किमनया चितया १, उच्यते, इह श्रुतज्ञानस्यानुयोग इत्यभिधानादेवोत्तराध्ययनं श्रुतविशेष इत्युक्तं भवति, आह— अनुयोग इति कः शब्दार्थः १, उच्यते श्रुतस्य स्वेनार्थेनानुयोजनमनुयोगः, अथवा सूत्रस्याभिधेयव्यापारो योगः अनुरूपः अनुकूलो वा योगः अनुयोगः, अथवा अर्थतः पञ्चादभिधानात् स्तोकत्वाच्च सूत्रमनु तस्याभिधेयेन योजनमनुयोगः । आह-यद्येवमुत्तराध्ययनानामनुयोगः तच्च श्रुतविशेषः, अतस्तत्किं अङ्ग अङ्गाई सुयक्खन्धा श्रुतस्कन्धाः अज्झयणं अज्झयणा उद्देसो उद्देसा १, उतरज्झयणाणि णो अङ्गं नो अङ्गाई सुतक्खन्धो नो सुयक्खन्धा नो अज्झयणं अज्झयणा णो उद्देसो णो उद्देसा, तम्हा उत्तरं णिक्खिविस्सामि अज्झयणं णिक्खिविस्सामि सुतं णिक्खिविस्सामि खंधं निक्खिविस्सामि, तत्थ पढमं दारं उत्तरंति, तत्थ इमा णिज्जुत्तिगाहा -' णामंठवणा ' गाहा ( १-३ पत्रे) तं उत्तरं पनरसविहं, तं०-णामुत्तरं ठवणुतरं दव्युत्तरं खेत्तुत्तरं दिसुत्तरं ५ तावखेत्तुत्तरं पण्णवगुत्तरं पति० कालु० संचयु० १०पधाणु० णाणु०कमु० गणणु० भावुत्तर १५ मिति, तत्थ णामुत्तरं जस्स उत्तरेति णामं कज्जति, ठवणुत्तरं अक्खणिक्खेवादी, अहवा चित्तकम्मादिसु उत्तरा दिसा ठाविता, दव्युत्तरं जाणगसरीर० भवियसरीर०, तव्वतिरित्तं खीराउ दधि, तत्थ पुण्वं खीरं उत्तरं दधि, खेत्तुत्तरं उत्तराः कुरवः, अहवा पुत्रं सालिखेतं | आसि पच्छा उच्छुखेत्तं जातं एवमादी, दिसुत्तरं उत्तरा दिसा, तावखेत्तुत्तरं मंदरो पव्वतो, सन्धेसिं उत्तरेण भवति, पण्णवयुत्तरं पण्णवगस्स जं वामं तदुत्तरं, प्रतिउत्तरं एगसोऽवत्थिताणं देवदत्तजण्णदत्ताणं देवदत्ताओ जण्णदत्तो उत्तरो भवति, कालुत्तरं पुव्वं समयो पच्छा आवलिया, अहवा पुव्वकालाओ पच्छाकालो उत्तरो भवति, यथा 'पूर्वोत्तरविरुद्धार्थ, भारतं तु युधिष्ठिर ! । कथं १, पूर्वमन्यथोक्त्वा पचादन्यथोपदिष्टवान् संचगुत्तरं संचयस्सोवरि ववत्थितं तिर्ण कटुं पसं वा तं संचयुत्तरं, पहाणुत्तरं, उत्तर निक्षेपाः ॥ ५ ॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy