________________
श्रीउत्तरा० चूर्णौ ५ अकाम
मरणे
॥१३६॥
तस्स उवसंहारो इमो- ' एवं धम्मवियो० ' सिलोगो (१४२ सू० २४१ ) एवं अनेन प्रकारेण, धारेति संसारातो पडमाणं धम्मो, सो दसविधो समणधम्मो, विविधैः प्रकारैः उत्क्राम्य, अधम्मं- धम्मपडिवक्खो अधम्मो, सो य हिंसे बाले मुसावादी, तं पडिव ज्जिया, बालो मच्चुमुहं पत्तो मरणं मृत्यु, खद्यते तत् खतंते वा तं इति मुखं, मृत्योर्मुखं२, प्राप्तवान् प्राप्तः, स यदा मृत्योर्मुखं प्राप्तः 'अक्खभग्गे व सोयति' एवं सोऽवि एवं मरणसंनिधौ वेदनादिभिः स्वकर्मभिरात्मानमनुशोचमानः ॥ ' ततो से मरणंतंमि ' सिलोगो (१४३ सू० २४८) तत इति तस्मात्, मरणमेवतिः मरणतिः, बाल उक्तः, समंता त्रसति संत्रसति, विभ्यते येन तद्भयं, कतरस्मात् ?, परलोकभयात्, मर्रिकण अकामं तु मरमाणे अकामत एव प्राप्ते, अतिक्रांतकालग्रहणं क्रियते, कश्चिदिह भूयिष्ठपापकर्मा नैव परितप्यते, सतु मरिऊणं अकामं तं नरकं प्राप्य परितप्यतीति वाक्यशेषः, भृशं तप्यति परितप्यते, धुत्ते वा कलिणाऽनुजितोऽनुशोचति, 'एयं अकाममरणं' सिलोगो ( १४४ ०२४८ ) एतोऽस्मात् शेषं कंठ्यं, 'मरणंपि सपुन्नाणं ' सिलोगो (१४५ सू० २४८) म्रियते येन तन्मरणं, पुनातीति पुण्यं, सह पुण्येन सपुण्यं, अपिरनुज्ञायां, मरणमपि तेषां जीवितवद्भवति, न हि ते तस्मात् उद्विजंते, उक्तं हि - ' पूर्वप्रेषितपरिजनमुपवनमिव सर्वकामगुणभोज्जं । सुखमभिगच्छति पुरुषः परलोकसु (कं) | संचितैः पुण्यैः ॥ १ ॥ 'जहा मेतमणुस्तुतं' ति यथा मया तदेतदनुतं आचार्यपारंपर्यात्, स्यादेतत्- कैराख्यातं १, उच्यते, 'सुप्पसन्नेहिं अक्खातं ' सुष्ठु प्रसन्नाः सुप्रसन्ना वीतरागा इत्यर्थः, अजातदकागमा द्वादश ददा इव सुप्रसन्नाः, ततोऽनंतरागसमर्थ गणधराः सूत्रीकुर्वतः एवमाहुः, सुप्पसन्नेहिं अक्खातं, पठ्यते वा 'विप्पसन्नमणाघातं ' विविधैः प्रकारैः प्रसन्नाः, का भावना १, न हि ते म्रियमाणा व्याकुलचेतसो भवंति, अत्यर्थ घातः आघातः न त्वाघातः अनाघातः, नासौ तस्य विधि
सपुण्य
मरण
॥१३६॥