________________
HTTA
पापा
श्रीउत्तरा
चूर्णी | ५ अकाम- मरणे
वा ती वे३. निरयगतिगाम जिरेता
नामपि परलोक नरकभयं
॥१३५॥
(१३९सू०२४६) दीयते पापकर्माण इति नरकाः, तिष्ठति तस्मिन्निति स्थानं, तत्र रौरवमहारौरवलोलुगक्खदुक्खडादीनि अथवा कुंती चेयरणी य वा, शीलयतीति शीलं, अशोभनशीला इत्यर्थः, अथवा शुभं शीलं येषां नास्ति तेऽशीलाः, तुर्विशेषणे, किं विशेषयति ?- निरयगतिगमणं, अशीलानां तुजा गति 'यालाणं कुरकम्माणं' कूतन्तीति क्रूराः पापा इत्यर्थः, हिंसाकम्मेप्रवृत्ताः क्रूरकर्माणः, पगाढा णाम णिरंतराः, तीवाः उक्कडा, जत्थेति यत्र, वेद्यत इति वेदनाः शीता उष्णा च, अथवा शारीर-2 मानसाः, 'तत्थोववातियं ठाणं' सिलोगो (१४० सू०२४७) तत्थेति नरकेषु, उपेत्य तस्मिन् प्रपततीति प्रपातः, उपपातात्संजातमोपपातिक, न तत्र गर्भव्युक्रांतिरस्ति येन गर्भकालान्तरितं तन्नरकदुःखं स्यात्, ते हि उत्पन्नमात्रा एव नरकवदनाभिरभिभूयन्ते, यथा-येन प्रकारेण 'मे' इति मया 'त' मिति तं नरकदुःखं अणुस्सुतं परलोकभीरुभिः साधुभिराख्यायमानं अनुश्रुतं, अथवा बालादयोऽपि सम्प्रतिपद्यन्ते यथा पापकर्माणो नरकोपगा भवंति, ते य 'आधाकम्मे हिं गच्छन्ति' आधाय कर्माणि आधाकम्माणि अतः तेहिं आधाकम्मे हिं यथाकर्मभिः, आधाकम्मेहिं तीब्रैस्तीवेदनेषु चिरस्थितीयेषु च, एवंविधमध्यमामध्यमेष्वपि, स एवं परितप्पति, को दृष्टान्तः?- 'जहा सागडिओ जाणं' सिलोगो (१४१ सू०२४१) येन प्रकारेण यथा, शक्यते धनं धान्यादि वोढुं शकटं,शकटेन चरति शाकटिका, जानन्निति जानानः, सम्ममिति पर्वतग रहितं, हिच्चा नाम हित्वा,महंतीति महान्,पथ्यतेऽनेनेति पथः, महांश्चासौ पथश्च२ राजवर्तिनीति शकटपथो वा, विस मग्गमोगाढा अयाणओ थाणुबहुले पत्थरखाणुबहुले वा आरूढः प्रपन्न इत्यर्थः, अहवा उगाढे उत्तिन्नो वा, अश्नुत इत्यक्षः अक्षस्य भंगे शोचत इति शोचयति-जतिऽहं खु एएण पहेण ण गच्छंतो ण मे सगडभंगो दव्वविणासो वा होतो,एवं सोयति, दिई
KHARA
- Har-
॥१३॥
-
4
----
-