________________
अल्स्सकवत पापानां
-
CONSC-
श्रीउत्तरा०किमु मोक्षामिति, स एवं भोगेऽवितृप्तात्मा कायसा वयसा मत्ते' सिलोगो (१३७ मू०२४५)अहो मम सरीरबलं वीरिय
चूर्णौ बलं वा, तथा बुद्धिर्मनो वाग्वा शोभितेति मत्या मत्तं, वित्तं नाम धणं विभवो वा तेण वा मत्तः, गृद्भश्च स्त्रीषु, 'दुहतो मलं ५ अकाम
IAसंचिणति' द्विधा दुहओ मृद्राति तमिति मलं, स्वयं कुर्वन परैश्च कारयन, अथवा अंत:करणेन बाधेन वा, तत्रान्तःकरण नाम | मरणे
मनः बाह्यं वाचिकं, अथवा रागेण द्वेषेण च, अहवा पुग्नं पावं च, अहवा इहलोयबंधणं पेज्जं च, सम्मं चिणाति संचिणाति, शंसति | ॥१३४॥ |व तेनेति शिशुः बाल इत्यतः, नास्य अगम किंचिनागः, शिशुरेव नागः२ गड्रपद इत्यर्थः, मृद्यंति तामिति मृत्तिका, स हि शिशु ||
नागः मृदं भुक्त्वा अंतो मलं संचिणति बहिश्चाभावत्वाद् देहस्य, स हि पांशूत्करेषु सर्पमाणः सर्वो रजसा विकार्यते, ततो धर्मरश्मिकिरणैरापीतस्नेहः ताभिरेव बहिरंतश्च प्रतप्ताभिमुद्भिः, शीतयोनिर्निर्दद्यमानो विभाव्यमामोति, एष दृष्टांतः, उपनयस्तु। | एवमसावपि बाण(ल.)स्वेऽपि सुसंचितमलः इहैव मारणांतिकै रोगैरभिभूयते, कथं तत्र भविष्यामः?, न हि पापकर्माणः सुख| मृत्यवो भवंति, ते हि तैः पापकर्मभिः प्रत्युद्गतैरिहैव शुष्यति ॥ ततो पुट्ठो आतंकेहिं सिलोगो (१३६ सू०२४५) तत:४ तस्मादिति प्राक्पापकर्मोदयात् स्पृष्टवान् स्पृष्टः, तेस्तैर्दुःखप्रकारैरात्मानं तंकयतीत्यातंकः, तथाप्यंतकाले सर्वग्लानवान् ग्लानः दिसमंतात्तप्पत इति परितप्यति, बहिरंतश्चेत्यर्थः, एवं 'पभीतो परलोकस्स' भृशं भीतः प्रभातः, परलोकभयं नाम नारकादि
प्वनिष्टवेदनोदयः, 'कम्माणुप्पेही ताणि विहिंसादीनि दुश्चरितानि कर्माण्यनुप्रेक्षमाणः अनुचितयन् इत्यर्थः, अप्पा आत्मनिर्देशः, यद्यप्यसद्गृहात् विषयभयाद्वा प्राक् परलोकं न गणितवान् परलोके भयंति च, तथाऽप्यंतकाले सर्वस्यासन्नभयस्य(स्यात्) | | उत्पद्यते परलोकभयं वा, तथापि भूयिष्ठेषु नरकदुःखेषु भयमुत्पद्यते. तद्यथा- 'सुता मे णरए ठाणा' सिलोगों
--
E%
---
॥१३४.1
%
*
-