________________
CS
*
श्रीउत्तरा० अण्णदा य तत्थेगो राइयपुत्तो दाइयधाडितो तं छांय समस्सितो, पेच्छते य तस्स वडपादवस्स सव्वाणि पत्ताणि छिद्दिताणि, तेण अनर्थे
चूर्णी | सो पसुपालतो पुच्छितो- केणेताणि पत्ताणि छिद्दीकताणि ', तेण भण्णति- मया एतानि कीडापूर्व छिद्रितानि, तेण सो बहुणा पशुपाल: ५ अकाम- दव्यजातेणं विलोभेउ भण्णति-सक्केसि जस्स अहं भणामि तस्स अच्छीणि छिद्देउं?, तेण भण्णति-वुड्डन्भासत्थो होउ तो सक्केमि, तेण मरणे
णगरं णीतो, रायमग्गसंनिकिटे घरे ठवितो, तस्स य रायपुत्तस्स राया स तेण मग्गेण अस्सवाहणियाए णेज्जति, तेण भण्णतिएयस्स अच्छीणि फोडेहि, तेण गोलियधणुयएण तस्सऽहिगच्छमाणस्स दोवि अच्छीणि फोडिताणि,पच्छा सो रायपुत्तो(राया) जातो, तेण पशुपालो भण्णति- ब्रूहि वरं, किं ते प्रयच्छामि?, तेण भण्णति-मज्झ तमेव गाम देहि, तेण से दिनो, पच्छा तेण तम्मि पच्चंतगामे उच्छु सोवियं तुंबीओ य, निष्पन्नेसु तुम्बाणि गुले सिद्धित्तु तं गुडतुम्बयं भुक्त्वा भुक्त्वा गायते स्म 'अमपि सिरखेज्जा, सिक्खियं न निरन्थयं । अट्टमट्टप्पसाएण, मुंजए गुडतुंबयं ॥१॥ तेण ताणि वटपत्राणि अणट्ठाए छिद्रितानि, अच्छीणि है तु अट्ठाय, भूतग्गामं चौड्सविहं-- सुहुमा पज्जत्तयापज्जत्तया बादरा पज्जतयापज्जत्तया दिया पज्जत्तयापज्जत्तया तेइंदिया मापज्जत्तयापज्जत्तया चउरिंदिया पज्जत्तयापज्जत्तया असन्निपंचेंदिया पज्जत्तयापज्जत्तया समिपंचेंदिया पज्जत्तयापज्जत्तया जा एवं चोद्दसविहंपि विविधं अनेकप्रकारे हिंसइ, एवं सोहा (५) 'हिंसे बाले मुसाबादी' सिलोगो (१३६ सू०२४५) जहा से | अट्ठाणट्ठाए हिंसति तथा मुसावाते अट्ठाणहाए कूडसक्खिमाति करेति, मीयतेऽसौ मीयते वाऽनयेति माया, प्रीतिशून्य |
॥१३३। भाइति पिशुनः, शठ्यते शठयतीति वा शठः, शठो नाम अन्यथा संतमात्मानमन्यथा दर्शयति, मौ(मोडिकचौरबत्, भुंजमाणे सुरं मंसं
मन्यते स भक्षयिता येनोपभुक्तेन बलवन्तमात्मानमिति मांस, एतदेव श्रेयो मन्यन्ते, परलोक्सुखान्यपि तावन्न प्रार्थयतिना
%
TRE
%ery