SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ पत्र मृगादयो बयान-भवो, विषयरातमागता इमे कामकोऽस्ति, तथ -FONFE चूणौं श्रीउत्तरा० दव्यकूडं यत्र मृगादयो बध्यन्ते, भावकूडं विषयापातो, तानासवतेत्यर्थः, स च कामभोगातिप्रसक्तः यदि परेणोच्यते ( तदा वक्ति न मया दृष्टः परो नरकादिः लोको-भवो, विषयरतिस्तु दृश्यते, पश्यति ) येन तच्चक्षुः तेण देवा चक्षुदिट्ठा, इमा इति प्रत्यक्षीकरणे, ५ अकाम-11 | येयमिष्टविषयप्रीतिप्रादुर्भावात्मिका रतिः, अप्येवं 'हत्थागता इमे कामा' (१३३ मू०२४३) हसंति येनावृत्य मुखं प्रति हति मरणे |वा हस्ताः, कश्चित्तु जातिमरणादिभिरुपपादितपरलोकसद्भावः ब्रूते- कामं परलोकोऽस्ति, तथापि हस्तागता:- हस्तप्राप्ता, न दूरस्था ॥१३२॥ इत्यर्थः, कालेन भवाःकालिकाः, इमे हि आता प्रत्युत्पन्नाः साम्प्रतमेव भुजंति, दिव्यास्तु कालान्तरेण भविष्यति वा नवा, न हि || कश्चित् मुग्धोऽपि ओदनं बद्धेलनकं मुक्त्वा कालिकस्योदनस्यारंभं करोति, अवरस्तु संदिग्धपरलोक आह-कोजाणाति परे लोको, | जानातीत्याशंकायां, को जानातीति तत्त्वतः, तेण परलोको अस्थि वा णत्थि वा, इत्येवमस्मिन् संदिग्धेऽर्थे णणु 'जणेण सद्धिं | होक्खामि' सिलोगो (१३४सू० २४४) जायत इति जनः तेन सह परत्र भविष्यामि, एवं बाले पगब्भति, प्रगल्भति णाम धृष्टो भवति, करिष्यमाणकुर्वत्कृतपु च प्रगल्भीभूतो कामभोगाणुरागेण कामणुरागेण केसं संपडिवज्जति इह परत्र च ।। 'ततो से दंडमारभति' सिलोगो (१३५सू० २४४) प्रगल्भभावात् असाविति स बालः, दंड्यतेऽनेनेति दण्डः, समित्येकीभावे, एकीभावन आरभति समारभति 'तसेसु थावरेसुय' त्रसी उद्वेजने, त्रसंतीति त्रसाः, ष्टा गतिनिवृत्तौ, तिष्ठतीति स्थावराः 'अट्ठाए अणहाए या इयनि तेन इच्छति वा तमिति अर्थः, अट्ठाय नाम यदात्मनः परस्य चोपयुज्जत, तद्विपरीतमनाय, केवलमेवमेव हंति न तदुपभोग करोति, अत्रोदाहरणं-जहा एगो पसुवालो प्रतिदिन प्रतिदिनं मध्याह्वगते रवी अजासु महान्यग्रोधतरुसमाश्रितासु तन्थुत्ताणओ निवन्नो वेणुविदलेन अजोद्गीर्णकोलास्थिभिः तस्य वटस्य पत्राणि छिद्रीकुर्वन् तिष्ठति, एवं स वटपादपः प्रायसः छिद्रपत्रीकृतः, ॥१३॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy