________________
मिनः
श्रीउत्तरान , पख्यते च 'इदं पण्हमुदाहरे' पृच्छंति तमिति प्रश्नः, किमुदाहेर?, 'संतिमे खलु दुवे ठाणा'सिलोगो (१२९सू० २४१) संति
सकामाचूर्णी
काम४ विद्यते, दुवे इति संख्या, तिष्ठति यत्र तत् स्थान, आख्याताः प्रथिता, मृत्युमरणं अमनमंतः मरणांते भवा मारणान्तिकाः, तद्यथा
विभाग: अकाम| अकाममरणं चेव सकाममरणं तथा, अकामस्स मरणं अकाममरणं,सकामस्स मरणं सकाममरणं, एतं दुविहंपि मरण कस्स भवति !,
तत्स्वामरणे
उच्यते 'यालाणं अकामं तु' सिलोगो ( १३०सू० २४२) द्वाभ्यामाकलितो वालो, रागद्वेषाकुलित इत्यर्थः, ते हि बाला अकामा ॥१३॥
मरंति, न उस्सवभृतं मरणं मनंति, तत्थ असकृत्-अनेकशः, पापाड्डीनः पंडितः, पंडा वा बुद्धिः तया इत:-अनुगतः पंडितः तेसिं | पंडितानां सकाममरणं, तं तु सति-उक्कोसेण एकसिं भवति, तं केवलिन:, असौ हि तं मरणं नेत्येव इत्यतः सकाममरणं, कामं जीविते
| मरणे वाऽप्रतिबद्धाः अकेवलिनोऽपि, तहाविदीहं संजमजीवितमपि नेच्छंति, किमु भवग्गहणजीवितं ?, एतेसिं अकामसकाममरराणानां किमंग पढम भाणितव्वंति ?, उच्यते, 'तथिमं पढमं ठाणं' सिलोगो (१३१ सू०२४२) तस्मिन्निति-तस्मिन् मरणविभागे
इममिति-प्रत्यक्षं हृदि व्यवस्थाप्य भणति- पढममिति, यतो द्वितीयाद्यत् प्रथमं तत्, स्थाप्यत इति स्थानं, महंतं वीरियं जस्स सो
महावीरो तेण महावीरेण, देसियं परूवितं अक्खातमिति, काम्यत इति कामः, गृध्यत स्म गृद्धः,यथा येन प्रकारेण वालो भवति, सति | ल अत्यर्थ अतिरुद्राणि कर्माणि कुवति-कुर्वति ॥ 'जे गिद्धे कामभोगेहिं' सिलोगो (१३२ सू०२४२) जे इति अणिद्दिवस्स उद्देशे,
गृध्यते स्म गृद्धः,काम्यन्त इति कामाः,भुजंत इति भोगाः,कामा इति विसयाः,भोगाः सेसिदियविसया,कामा य भोगाय कामभोगा: तेसु|॥१३१॥ | कामभोगेसु,एगो एको नाम बालः,अथवा एकं मरणमवाप्य सुहृद्धनधान्यान्यवहाय कूडाय गज्छति, कूडं नाम एव ( यंत्र ) यत्र ते पाषाकर्मण्यव्योध्य(भिर्वाध्य)ते,तत्र कूडबद्ध एव मृगानरकपालव्याधैर्हन्यमानो दुःखमुत्तरति,अथवा कूडं दुविहं-दवकूडं च भावकूडं च, |
4-SECTOR-HTRA NC
CEOCK
-
Mar-on-
-M