SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ चूर्णी SHASHANAL%A श्रीउत्तरा०४ | सेसेसु पुण मरणेसु अणंतभागो मरइ, तत्थ गाहा-'मरणे (२३१-२३९) बुद्धया प्रेक्ष्यं । इदाणि अणुसमयंति, पढम जाच आयुगं ४. जिनोक्तता धरेति, सेसाणं एक्कसमयं जहिं मरति । इदाणिं अंतरं-पढमचरिमाणं णत्थि अंतर, सेसाण जच्चिरं काळं अंतरं होति । ५ अकाम इदाणिं केवइयत्ति केवतिय कालं भवति, बालमरणाणि अणादीयाणि वा अपज्जवसिताणि, अणादियाणि वा सपज्जमरणे | वसिताणि, पंडितमरणाणि पुण सातियाणि सपज्जवसियाणि, 'सब्वे दारा एते' गाथा ( २३२-२४०) कंठ्या । ॥१३०॥ 'एत्थं पुण अधिगारो' गाथा (२३५-२४१) एत्थ अहिगारो मणुस्समरणेणं, (तं) दुविध- सकामं अकामं च, मोत्तुं अकाममरण | सकाममरणेण मरियव्वं । गतोणामनिप्फण्णो, सुत्ताणुगमे सुत्तमुच्चारतव्वं, तं इम-'अण्णवं' सिलोगो (१२८सू०२४१) अणेचा मन्यते मन्यति वा तमिति महान् महंति वा तमिति, महांश्चासौ ओघश्च महौधः, तत्र द्रव्यमहार्णवः समुद्रो भावमहाणवी भवा, महौषो नाम अनोरपारो, अगाधं अप्रतिष्ठानमित्यर्थः, तस्मिन् अर्णवे महोघे बहुसु पवादिषु एगोतरति दुत्तरं,एगो नाम रागदोस. विरहितो, अहवा कम्ममलावगमना यदा शुद्धमेवंग जीवदच्वं भवति तदा तरति, दुक्खं उत्तरिज्जतीति दुरुत्तरं, कम्मगुरुत्वात् संसारिभिः अपरिमाण्यात् , अनुमानतश्च यस्तु तरति तीर्णो वा तत्धेगे महापण्णे, वर्तमानकालग्रहणं तरन्नेवासौ धम्मदेसणं करोति, ये तु निष्ठोच्चारणं कुर्वते ते अज्ञानोघतीर्थादुत्तर(नीः )तत्र तरन्नपि सर्व एव धर्मदेसणं करेति,जतो विरुद्धं धीयमानं,तत्थेगे ॥१३०॥ महापण्णा, तस्मिन्निति संसाराणवे व्यवस्थितः, एक इति स एव रागद्वेषरहितः, न अन्नपाणादिहेतुं, अथवा संसारार्णवं तमवाप्यापि कश्चित् एव धर्म देशयति, तद्यथा- तीर्थकरः, अपरे हि केवलमवाप्यापि नैव धर्म देशयंति, तद्यथा- प्रत्येकबुद्धा, तित्थकरो णियमा | धम्म देसीत, सेसा साधु भयणीया, स एकः महती प्रज्ञा यस्य स भवति महाप्रज्ञः,'इदं पहमुदाहरे' स्पष्टं नामासंदिग्धं उदाहृतवा 4 %A-%
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy