SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० : डिताः, संयतासंयता इत्यर्थः, तस्स मरणं बालपंडितमरणं, छउमत्थमरणं छउमत्थसंयताण मरणं जाव मणपज्जवणाणीणं, केवलिणं चूर्णो मरणं केवलिमरणं ॥ गेद्धपट्टे णाम मृतशरीरमनुप्रविश्य गृद्धद्वाराऽऽत्मानं भक्षयति वेहाणसं नाम उब्बंधणं, आदिग्गहणेणं उस्सासणिरोधा, एते उण गिद्धपुट्ठवेहाणसमरणा कारजाते अणुष्णाता, 'भत्तपरिण्णा इंगिणि' गाथा (२२५-२३५) भत्तपच्चक्खाणं णाम | केवलमेव भत्तं पच्चक्खातं, ण तु चंक्रमणादिक्रिया, पाणं वा ण णिरंभति, इंगत इति इंगिणी, चलतीत्यर्थः, न चाहारयति चतुर्वि धमपि, पायव इव ( उवगमणं) पाओवगमनं, हत्थाहहिं छिन्नो दुमो वन चलति, मरणविभत्तिपरूवणत्ति पढमं दारं गतं । इदाणिं अणुभागति, तत्थ गाहा-'सोवक्कमो य निरुबक्कमो य' गाथा (२२६-२३७) दुविहो मरणाणुभागो भवति, तंजहा- सोवक्कमो निरुवक्कम, अणुभत्ति वितियं दारं गतं । इदाणिं पदेसग्गा, अणंताणंता आयुगकम्मपोग्गला जहि एगमेगो जीवपदेसो वेढिय| परिवेढितो, पदेसग्गत्ति तहयं दारं गतं । इदाणिं कति मरति एगसमएणंति' दोन्निव तिनि य' (२२७ -- २२९ । २३७ ) तत्थावीयीयमरणं ताव णियमा मरंति सव्ये, तव्वज्जा शेसेसु आदिअंतिएसु सिया मरंति, जत्थ पुण ओही तत्थ आइयंतियं णत्थि, जत्थ वेहाणसं तत्थ गद्धपट्ठे णत्थि एवं बालपंडितमिस्साणिनि परोप्परविरुद्धाणि, छउमत्थकेवलिमरणा य विरुद्धा, साणि बुद्धया पेक्षाणि, कह मरंति एग समएणंति चउत्थं दारं गतं । इदाणि कतिखुत्तो एक्केके मरंति, एत्थ अप्पसत्थान संखेज्जाणि वा असंखज्जाणिवा, संखेज्जाणि ताव पंचदियाणं देसविरतदंसणसाचगस्स, सेसाग पुढविआउतेउवा उर्वेदियतें दिय| चाउरिंदियाइएस असंखेज्जाणि, वणस्सइकाइयाणं अणंताई अष्पसस्थाई, पसत्थाई सत्त अह वा अहवा केवलिमरणं एगं, कईखुत्तो एक्केकं मरइत्ति गयं । इदाणि कतिभागो एक्क्के मरणं मरइति, तत्थ पढमे मरणे अनंतभागूणसन्त्रजीवाण मरणं, ५ अकाम मरणे ॥१२९॥ ◄◄ मरणे निक्षेपा मेदाव ॥ १२९ ॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy