________________
चूणों
निक्षेपा
५ अकाम-
अणागते काल पुणवि
मरणे
श्रीउत्तरा द्रव्याणि साम्प्रतं आयुष्कत्वेन गृहितानि पुनरायुष्कत्वेन गृहीत्वा मरिष्यति, इत्यतो अवधिमरणं, तंपि पंचविध, तं०-दब्बो खेतो
मरणे कालो भवोधि मावोहिमरणे, दव्योधिमरणे चउन्विधे-णेरइया णेरड्यदब्वे वट्टमाणा जाई संपई सरंति, जणं णेरइया ताई दबाई
भेदाच अणागते काले पुणोवि मरिस्संति नेरइए, एवं सेसावि, खेत्तोवधिमरणं चउविहं एमेव, णवरं जण्णं णेरइया णेरइयखेचे वट्टमाणा में
एवं णेरइयकाले वट्टमाणा णेरइयभवे णेरइयभावे वट्टमाणा. ओहिमरणं गतं । इदाणिं आदियंतियं मरणं (२३३-२३१) आत्यंतिक ॥१२८|| | अवधिमरणविपर्यासाद्धि आदियंतियमरणं भवति, तंजहा- यानि द्रव्याणि सांप्रतं मरति, मुंचतीत्यर्थः, न ह्यसौ पुनस्तानि मरि
प्यति, तंपि पंचविहं-णेरड्यदव्वातियंतियमरणं०, जे परइयदच्चे वट्टमाणा जाई दबाई संपय मरंति ताई दवाइं अणागते कालेण पुणो । ण मरिस्संति तं णेरइयदव्वातियंतियमरणं भवति, एवं सेसाणवि, एवं खेत्तेवि कालेवि भवेवि भावेवि, आतियंतियमरणं गतं । | इदाणिं वलायमरणं- 'संजमजोगविसना मरंति जे तं बलायमरणं, जेसिं संजमजोगो अत्थि ते मरणमब्भुवगच्छंति, ण सव्वथा | संजममुज्झति, से तं वलायमरणं, अथवा वलंता क्षुधापरीसहेहिं मरंति, ण तु उवसग्गमरणति तं वलायमरणं ॥ इदाणिं वसट्टमरणका 'इंदियासितवसगता' गाहा ( २१७-२३२) जे इंदियविसयवसट्टा मरंति तं वसहमरणं, तद्यथा-पलभो रूववग्गो चक्षुरिंद्रिय२वशाों म्रियते, एवं शेषेरपींद्रियः (शेषाः) । अंतोसल्लमरणं 'लज्जाए गारवेण' गाहा (२१८-२३२) 'गारव' (२१९-२३२) एयंत
ससल्ल ( २२०-२३३ ) गाहातयं सिद्धं, एवं अंतोसल्लमरण, इदाणिं तब्भवमरण भवति, तं केषां भवति केषां न भवतीत्युच्यते'मोत्तूण कम्मभूमय' गाथा ( २२१-२३३ ) कंख्या, केसिंचित्ति मनुष्याणां तिरिक्खजोणियाणं च, केसिंचि, ण सव्वेसामेव,131 गतं तन्भवमरणं । इदाणि बालमरणं, असंजममरणमित्यर्थः । पंडिताण मरण पंडितमरणं, विरतानामित्यर्थः, मिस्सा णाम बालप-4