SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ चूणौ श्रीउत्तरापिंड इत्यनर्थान्तरं, जहा सव्वजीवाणवि य णं आयुक्खए मरणति, तम्भवमरणं जो जंमि भवग्गहणे मरति णेरइयभवग्गहणादि, मरणे एत्थ पुण मणुस्सभवग्गहणेण अधिकारो॥ तस्स पुण एयातो दो दारगाथाओ, तंजहा 'मरणंमी(प)विभत्ती' गाहा(२१०-२३०) ला निक्षेपा भेदाश्च ५अकाम- 'मरणंमिवि एकमेके' गाहा(२११-२३०) मरण विभत्तिपरूवणा, अणुभावो, पदेसग्गं३ कइ मरतित्ति, कतिखुत्तो वा एक मरंति५, मरणे ४ा एकके मरणे कतिभागो भवति सव्वजीवाण६,अणुसमय समयं संतरं वाटएकेक वा केच्चिरं कालं मरति९,एवमेदाणि णव दाराण, तत्थ पढम दारं मरणविभत्तीपरूवणत्ति, एयाण तीहिं गाहाहिं उवसंगहिताणि भवंति-तंजहा 'आवीई' (२१।२३०) 'छउमत्थ' | ॥१२७॥ (२१३.२३०) सत्तरस'(२१४-२३१)आवीचियमरणं अवधिमरणं आदियंतियमरणं वलायमरणं वसट्टमरणं५ अंतोसल्लमरणं तब्भवमरपं बालमरणं पंडितमरणं बालपंडितमरणं १०छउमत्थमरणं केवलिमरणं वेहाणसमरणं गद्धपट्ठमरणं भत्तपरिना१५ इंगिणी पाउवगमणत्ति, &ी तथा आवीचीमरणगाहा-'अणुसमय णिरंतर गाहा (२१५-२३१)आवीचीनाम निरंतरमित्यर्थः, उववन्नमत्त एव जीवो अणुIM भावपरिसमाप्तेः निरंतरं समये समये मरति, तं च पंचविधं-दवावीचियमरणं खैत्तावी. कालावी. भवावी. भावावीचियमरणं, दवावीचियमरणं चउब्विहं तं०-णेरड्यदव्वार्वाचियमरण जाव देवदन्वाविचीयमरणं, जंणेरइया णेरइयदव्वे बढमाणा जाई दबाई लाणेरइयाउअत्ताए गहिताई ताई दवाई आवीचि अणुसमय णिरंतरं मरतीतिकटुणेरइयदव्यावीचीमरणं, एवं जाव देवाणवि । खेत्ता वीचियमरणं चउब्बिह- तंजहा- नेरयइखेत्ताबीचियमरणं०,जे ण नेरइया नेरइयखेत्ते वहमाणा जाई दव्याई णेरइयाउयत्ताए गहिताई k ॥१२७॥ बसेसं जहा दवावीचियमरणे, कालेवि चउविहो, नपरं ज नेरइयकाले बढमाणो जाई दवाई सेसं तहेव, एवं भावआवीचिमरणेवि, णवरं जगणं णेरइयभारे वट्टमाणा जाई दव्वाई सेसं तहेव । इदाणिं ओहिमरणं, (२१५।-२३२) अवधिमर्यादायां, अवधिनाम यानि 544
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy