SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूण ५ अकाम मरणे ॥१२६॥ जे इति निर्देशे, संस्कृता नाम संस्कृतवचना सर्वज्ञवचनदत्तदोषाः, अथवा संस्कृताभिधानरुचयः, तुच्छा णाम असिक्खिता इति, प्रवदनशीलाः प्रवादिनः, ते पेज्जा प्रेम्णो भावः पेज्जं, दोषणं दोषः, अनुमता अनुसृता, परज्झा परवसा रागद्दोसवसमा अजितिदिया, अतो 'एते अधम्मत्ति दुर्गुछमाणा 'एते इति ये ते रागद्दोसपरज्झा अघम्मा य ते, न मोक्षाय, अथवा जो एतेसिं सह संसर्गः तद्दशर्नाभिरुचिव एवं अधम्मोति दुर्गुछमाणो, उक्तं हि ' शंकाकांक्षा जुगुप्सा ' ' कंखे गुणे ' णाणहंसणचरितगुणे, केच्चिरं कुच्छितव्वं १, उच्यते, 'जाव सरीरभेदो' तिबेमि, भिद्यते इति भेदः जीवो वा सरीरातो सरीरं वा जीवातो । तिमि णयाः पूर्ववत् । असंखतं सम्मत्तं । इद्द असंखयाहिहाणचउत्थज्ज्ञयणस्स चुण्णी समत्ता ॥ एवं अप्पमत्तेण जाव मरणंता ताव कुच्छितव्वंति णाम, मरणान्तमितिकृत्वा मरणविधिरभिधातव्येत्यनेनाभिसम्बन्धेनाध्ययनमायातं, तस्स चत्तारि अणुयोगदाराणि सव्यं परूवेऊण णामणिप्फनो निक्खेवो अकाममरणेज्जं, ण कामं अकामं, तत्थेगे कामं निखितवं 'कामाणं तु णिक्खेयो' गाहा ( २०८ - २२९ ) कामा चउब्विहा णामादिकामा 'पुब्बुदिट्टि ' त्ति जहा सामन्नपुव्वए, णवरं एत्थ अभिप्पेतकामेहिं अधिकारो, अभिप्पेतं णाम इच्छाकामो, अकामो सकामो वा जो मरणं मरति तं मरणं छन्विहं णाममरणं ठवणा० दव्व० खेत० काल० भावमरणं, णामठवणातो गतातो, 'दव्यमरणं कुसुम्भादिएस ' गाथा ( २०९ - २२० ) दव्वमरणं जहा- मतं कुसम्भगमंरजगं, मृतमन्नमव्यंजनं, एवमादि, खेत्तमरणं जो जीम खेत्ते मरति जंभि वा खेत्ते मरणं वन्निज्जति, कालमरणं वा (जो जंमि) काले मरति जंमि या काले मरणं वमिज्जति, भावमरणं वाऽऽयुखयो, तं भावमरणं दुविधं ओहमरणं तब्भवमरणं च, ओघमरणं ओघः संक्षेपः मरणे निक्षेपा भेदाव ॥१२६॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy