SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ M श्रीउत्तरा०पच्छा सा तेण निच्छुढा, अन्नं तु सुपुक्खलेण सुकेण वरेति, लद्धा यऽणेण, तेण तीसे नियगा भणति- जति अप्पाणं स्पर्शजयः चूर्णी रक्खद तो परिणेमिति, तंचव दुग्गतकण्णाए सोतुं णियगा भणति- रक्खीहं अप्पगंति, सा तेण विवाहिता , गतो वाणि- तुच्छज्जेणं, सावि दासकभयकम्मगराण तं संदेसं दाउं तेसिं पुन्वण्डिकायि काले भोयणं देति, महुराहिं च वायाहिं वउहेति, मतिं । जुगुप्सा असंस्कृता. वा तेर्सि अकालपरिहीणं देति, ण य सरीरसुस्मुसापरा, एवमप्पाणं रक्खंतीए भत्ता उवागतो, सो एवंविहं पस्सिऊण तुट्ठो, ॥१२५॥ 5 तेण सव्वसामिणी कया, एवमिहापि पसत्थापसत्थे समोतारेयवं, कथमप्रमत्तमात्मानं रक्षेव', उच्यते, क्षणलवमुहूर्तमप्रमादयन्, अप्रमत्तस्य हि सतो यद्यपि 'मुहं मुहं मोहगुण जयंतं' वृत्तं ( १२५ मू० २२५ ) मुहुराडिते पुनः पुनर्मुह्यते मुहंमुहूं, मोह-17 गुणाः शब्दादयः जतंतन्ति, अणेगा इति अणेगलक्षणा, इट्ठा ये रोचयति रोचते रूवं 'समण'मिति समणाणं तरंतं कर्म, फासा | फुसंति-स्पृशंति, असमंजसा णाम अननुकूला, अनभिप्रेता इत्यर्थः, अथवा शीतोष्णदेशमशकादयः, ण तेसु भिक्षू मणसा पदुस्से, * यदा से असमंजसाः स्पृशंति जहा सणो(दो), सेसावि विसया, एतसिं पुणो विसयाणं सव्वेसिं दुरधियासतरा फासा, जतो वमावदेस्सते ' मंदा य फासा बहुलोभणिज्जा' वृत्तं (१२६ सू०२२६)मंदा णाम अप्पा, अथवा मंदंतीति मंदाः स्त्रियः, मंदाणं दाफासा २, मंदबुद्धित्वात्, मंदा मंदा य फासा मंदसोक्खा बहू फासा, पायाइबक्खालाश्च मंदाः, पठ्यते च 'मंदाउ तहा हियस्स [बहुलोभणेज्जा' मंदाः स्त्रियस्ते हि बहूनां कामिना लोभं कुर्वति, विभ्रमेंगिताकारादिभिः प्रकारैर्लोभं कुर्वति, तेन प्रकारेण | ॥१२५) तथा, तहप्पगारा- तहावत्था, अंत दुःखदा इत्यतः तासु मणपि न कुज्जा, किं पुण आसेवणं ?, एग्मगहणे तज्जातीयगहणंति, लासेसेवि क्यातियारे ण कुज्जा, उक्ता मूलगुणरक्खा, इमं तु सम्मईसणरक्खत्थं उवदिस्सति 'जे संखता' वृत्तं, (१२७ सू०२२७) SA% A
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy