SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ चूणों गाणि तिहिपअण्णया चोरा लखादा ण सात श्रीउत्तरानमा परीसहासहिष्णुः, तस्मात् ज्ञात्वा सम्यगुत्थानेन समुत्थाय, अन्यान्यपि मिथ्योत्थानानि भवंति चोरादिक्रियासु कुप्रवचनेषु आत्मइहापि च निदानशल्योवहतानि, इदं तु परलोकाशंसां पति प्रहाणतण 'पयहाहि कामे' प्रकर्षेण जहाहि कामा इत्थि-IK रक्षायां ४ विसया सेसेंदियभोगा, कामग्रहणेण भोगावि भण्णंति, खिप्पं ण सकेति विवेगमेतुति एत्थ उदाहरणं- एगो मरुओ परदेसं असंस्कृता. गंतूण साहापारओ होऊण विसयमागतो, तस्सण्णेण मरुएण खद्धपलालित्तकाउं दारिका दत्ता, सो य लोए दक्षिणातो ॥१२४॥दलब्भति, परविभवे बद्धति, तेण तीसे भारियाते सुबहुत अलंकारं कारियं, सा णिच्चमंडिता अच्छति, तेण भण्णति- एस पच्चंतगामो तो तुम एताणि आभरणगाणि तिहिपव्वीसु आधिाहि, कहिंवि चोरा उवागच्छेज्जा तो सुहं गोविज्जंति, सा भणति- अहं ताए वेलाए सिग्धमेव अवणेस्संति, अण्णया चोरा तत्थ पडिता, ता तमेव य णिच्चमंडितागिहमणुपविट्ठा, ससा तेहिं सालंकिता गहिता, सा य पणितभोयणत्वात् मंसोपचितपाणिपादा ण सकेति कडगादीणि अवणेउ, तओ चोरेहिं तीसे हत्थे छित्तूण अवणीता, गिहिउं च अवकंता, एवं पुवं अक्यपरिकम्मा पत्ते काले ण सक्वेति विवेगमेतुं, तम्हा समुट्ठाय पहाय कामे, प्रजहाय कामान् किं कर्तव्यं ?, उच्चते, समेत्यैव लोकं, अहवा जेण कामा चत्ता भवंति तेण समिओ भवति, तं पुण समिच्च लोग, सम्यक् एत्य समेत्य, ज्ञात्वेत्यर्थः, पृथिवीकायादिलोक, समभावो समता 'जह मम ण पियं दुक्खं' इत्यतः शप्राणिनां दुक्खं न कर्तव्यं, महतं एसतीति महेसि, मोक्षं इच्छतीत्यर्थः, आत्मानं रक्षतीत्यात्मरक्षः, चरेदित्यनुमतार्थे, अत्रोदाहरणं-एगा वणियमहिला पवसितपतिया सरीरसुस्सूसापरा दासभतकगम्मकरे निजणियोगेसु ण णियोजयति, ण य तेसिं ॥१२४॥ कालोचवन्न जहिट्ठ आहार भतिं वा देति, ते सव्वे णट्ठा, कम्मतपरीहाणीए विभवपरिहाणी, आगतो वाणियो, तहाविधं पस्सिऊण
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy