SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ वृद्धत्वे चूणों - - दीक्षाऽऽ. शावैफल्यं अविवेके ब्राह्मणी -- - श्रीउत्तरारच, अहवा एव उपमाने, एवमसौ पूर्वकालप्रमादी अकतपरक्कमो ण लभे पच्छिमे काले समाधिमिति, उक्तम्च- 'पुव्वमकारित जोगो पुरिसो मरणे उपठिते संते । ण चइति व सहित जे अंगेहिं परीसहणिवादे ॥ १॥'एसोवमा सासतवातियाणं 'युज्जत " इति वाक्यशेषः, एप इति प्रत्यक्षीकरण, उपमीयते अनयेति उपमा, शश्वद्भवतीति शावतं तेषां एपा उपमा युज्जते, यथा-पच्छा असंस्कृता. धम्मं करेस्सामी, के य सासयवादिया ?, उच्यते, ये निरुव्वक्कमायुणो, ण तु जेसिं फेणबुब्युयभंगुराणि जीविताणि, अथवा | ॥१२॥ सासयवादी णिण्ण अप्पमत्तो कालो मरतो जेसि एसा दिट्ठी, जो पुव्वमेव अकयजोगो सो 'विसीयइ सिढिले आउयम्मि' विसेसेण सीदति सिढिलं सोचकर्म बहुअपायं, कालं काले कालेण या उवणीतः कालोवणीतः, मरणकालमित्यर्थः, 'शरीरस्य भेदो'त्ति शीर्यत इति शरीरं शरीरस्य शरीराद्वा भेदः, अथवा जीवो वा सरीराओ सरीरं वा जीवाओ भेदो-भिद्यत इति भेदः, एत्थ दिलुतो-एक्केण राइणा. मेच्छाणं आगमणं जाणिऊणं विसए उग्योसावितं, जहा पुरिसा (ग्णाणि )णि दुग्गाणि य समस्सीयउ, माणे मेच्छेहिं विणासिज्जिहिय , तत्थ केइ अवहाय वयणसम चव दुग्गमस्सिया, अण्णे पुण सयणासणवसहधण्णा इसु गिद्धा असद्दहता ण खिप्पं दुग्गाणि समस्सिया, मेच्छा य उवगया, तत्थ जे दुग्गाणि न समस्सिया ते तु सयणभोगोचभोगादिगिद्धा रायवयणं असद्दहंता, ते मेच्छेहिं वेढिया विसीदति , पुत्दारविभवभेदे बढते , एवमकृतपरिकर्मणि आयोज्यं । किचान्यत्- स एवमकृतपरिका 'खिप्पं ण सकेति' वृत्तं ( १२ सू० २२४ ) क्षिप्रमहीनकालं, विविच्यते येन स विवेगः, आहारोपकरणादिषु सक्तः पच्छिमे काले खिपण सकेति, अथवा सव्वस्सामण्णा एतप्पमादप्पमादाविविकाउं गिहत्थाविहु परं परारित्ति पञ्चइस्सामो सोवि जरापत्तो मरणकाले वा खिप्पं ण सकेति विवेगमेतुं पुत्रकलत्रादिसक्तः, जरादि -- - - - ॥१२३॥ - Roman
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy