________________
श्रीउत्तरा० चूण
४
असंस्कृता. ॥१२२॥
को दितो ?, उच्यते, 'आसे जधा सिक्खितवन्मधारी' अश्नाति अद्भुते वा अध्वानमिति अश्वः, येन प्रकारेण यथा, शिक्षितवान्, त्रियतेऽनेनेति वारयते वा वर्म्म तं वर्म्म धारयतीति वर्म्मधारी, दिहंतो- एगेण राइणा दोन्हं कुलपुत्ताणं दो अस्सा दिण्णा, तत्थेगो जहिच्छितावसधं च जहाकालोवगेण इट्टेण जवसजोग्गासणेण संरक्खमाणो चंचुच्चितलालतघाइयजइणवेगादीणि सिक्खाविति, बितिओ को एयरस इट्ठ जवसजोग्गासणं दाहितित्ति घरटे वाहेऊण ततो चेव जवसं जोगासणं देवि, तुसे खारेति, सेसं अध्पणा भुंजति, संगामकाले उयद्विते रण्णा बुत्ता - तेसु चैव आसेसु आरूढा संगामं वा पविसह, तत्थ जो सो पुत्रfoणतो आसो सो सारथिमणुअत्तिमाणो संगामपारतो जातो, इयरो य असम्भावभावणाभावितत्वात् गोधूमजंतज्जुत्त इव तत्थेव भमिउमादत्तो, तं च परा उवलक्खेउं हतसारथिं काउं गृहीतवंतः, एत्थ पसत्थेण उवमा, आसे जहा सिक्खितवम्मधारी, स्यान्मतं केवचिरं सिक्खावेतव्वा ; उच्यते, ण हि संगामंसि खित्तो जह सिक्खविज्जा, णिक्खिउं ण पुण सिक्खिज्जत्ति, एवं इह, दुबिपि सिक्खं सिक्खमाणो 'पुव्वाणि वासाणि चरप्पमत्तो' पूरयंतीति पूर्व, वर्षतीति वर्ष, ताणि पुव्वाणि वासाणी, का भावना १, पुव्वा उसो जया मणुया तदा पुब्वाणि, जदा वरिसायुसो तथा वरिसाणि, चरेदित्यनुमतार्थ, अप्रमाद एव इहाध्य'यने वर्ण्यते, तेनाप्रमत्तः मद्यादिभिः, तस्मादेतदप्रमादात् मुनिरिति, साधुरेव जण २, खिष्पमिति एगेण भषेण उवेति-गच्छति मोक्खंसिद्धिमिति । अत्राह चोदक:- सक्कते मुद्दत्तं दिवस वा अप्पामादो काउं, जं पुण भण्णति-पुव्वाणि वासाणि चरप्पमत्तो. एवतियं कालं दुक्ख अप्पमादो कज्जति, तेण पच्छिमें काले अप्पमादं करेस्सामि, उच्यते, 'सपुत्र्वमेवा ण लभेज्ज पच्छा, वृतं ( १२३ २२४ ) स इति निर्देश, तस्स पुण्यंकालपमातिणो, एवमवधारणे, नैवासौ, न लभते, समाधिमिति वर्तते, आराधणं
,
पश्चाद्विवेकाभावः
॥१२२॥