________________
छन्दोनिरोधः
श्रीउत्तरा०हिरियं, जातो मूलदेवो पुरतो, पच्छतो चोरो, आसिणा कट्टिएण पद्वितो एति, संपत्ता भूमिघरं, चोरो तं दवं निहणिउमारो, चूर्णी 12 मणिता यऽणेण भगिणी-एतस्स पाहुणस्स पादे सोएहि, ताहे कूवतडसनिविटे आसण उववेसितो, ताए पायसोयलक्खेण
गहितो, जाच अतीव अतीव सुकुमारा पादा, ताए णायं-जहेस कोति भृतपुव्वा विहलितगो, ताए अणुकंपा जाता, ताए पादअसंस्कृता- तले सणितो-नस्सत्ति, मा मारेज्जिहिसि, पच्छा सो पलातो, ताए बोलो कतो-गट्ठोति, सो असिं कड्डिऊण मग्गिउं लग्गो, मूल-| ॥१२॥
देवो रायपहे अतिसण्णिकिट्ठ णाऊण चच्चरि सिंवतरितो ठितो, चोरो तं सिवलिंग एस पुरिसोत्तिका कुंकुगिणेण आसिणा दुहाकाऊण पभाताए रयणीए नतो निग्गंतूण गतो वीहिं, अंतरावणे तुण्णगतं करेति, राइणा पुरिसेहि सद्दावितो, तेण चिंतितंजहा सो पुरिसो णूण ण मारितो, अवस्सं स एत्थं राया भविस्सतित्ति, तेहिं पुरिसेहिं आणितो, राइणा अब्भुट्ठाणण संपूइतो, आसणे णिवेसावितो, सुबहुं च पिय आभासिउं लग्गो, मम भगिणीं देहित्ति, तेण दिना, विवाहिता य, रायणा भोगा य से संपदत्ता, कइसुवि दिवसेसु गतेसु राइणा मंडितो भणितो-दध्वेण कति , तेण सुबहुं दब्बजातं दत्तं,अण्णया रायणा संपूइतो,अन्नया पुणो में मन्गितो, पुणो दिण्णो, तस्स चोरस्स अतीव सक्कारसम्माणं पउंजति, एतेण पगारेण सव्वं दव्वं दवावितो, भगिणी य से | पुच्छिता, ताए भण्णति-एत्तिय वित्तं, ततो पुवावेदितलक्खणाणुसारेण दवं दवावेऊण मंडितो मूलाए आरोवितो, एस दिटुंतो, जहा मंडितो तेण ताव पूइतो जाय तत्तो लाभगो आसि, एवं सरीरमादि तार आहारादीविधिहिवि घेप्पति जाव निज्जरालाभो, सम्मत्ते पच्छा परिवज्जति, स्यादेतत्-कोऽसौ परिज्ञाय मलं अवध्वंसयेदिति ?, उच्यते, णणु छंदणिरोधो । परिण्णा इत्यतोऽपदिश्यते छंदो आहारे जीविते शरीरे अन्नेसु य बाहिरब्भतरेसु, एतस्स छन्दस्स निरोघेण उवेदि मोक्खं,
CCRACKAGRA
॥१२१॥