________________
श्रीउत्तरा० चूर्णां
४
असंस्कृता
॥१२०॥
कालो वहति, सो गामातो णिग्गच्छति, साधू य मासखमणपारणनिमित्तं (आगतं) पासति, तेण य संवेगमावण्णेण भिक्ख पराए भत्तीए तेहिं कुम्मासेर्हि सो साधू पडिलाहितो, भणियं च णेण 'धष्णाण खु नराणं कुम्मासा होज्ज मासगस्स पारणए', अविय देवताए अहासन्निहि याए भण्णति-पुत । एतीए गाहाए पच्छिमद्वेणं जं मग्गसि तं देमि, 'गणियं च देवदत्तं दंतिसहस्से व रज्जं च ' देवयाए भण्णतिअचिरा से भविस्सतित्ति, ततो गतो मूलदेवो चिन्नायडं, तत्थ खत्तं खणतो गहितो, वज्झो णणिति, तत्थ य अपुत्तो राया मतो, आसो अधिया सितो, मूलदेवसगासमागतो, पढदावणं, रज्जे अभिसित्तो, राया जातो, स पुरिसो सद्दावितो जेण सह उज्जेणीए आगतो, सो णेण भणितो - तुभंतणियाए आसाए आगतो अहं, इतराऽहं अंतरा चैव विवज्जंतो, तेण तुज्झ एसमुय गामो दत्तो, माय मम समासं एज्जसुत्ति, पच्छा उज्जेणीएण रण्णा सद्धिं पीतिं संजोएति, दाणमाणेण संपूरियं च काउं देवदत्ता णेण मग्गियत्ति, तेण पच्चुचकार संधिएण दिन्ना, मूलदेवेण अंतेउरे छूढा, ताए समं भोगे झुंजति, अण्णया य अयलो पोतवहणेण तत्थ आगतो, सुके विज्जंते भंडे, जाई पोत दव्त्रणूमणाणि ठाणाणि ताणि जाणमाणेण मूलदेवेणं सोऽवि गिण्हावितो, तुमे दव्वं णूमीज्जति, पुरिसेहिं बंधिऊण रायसगासमुवणीतो, मूलदेवेण भण्णति-तुमं ममं जाणेसि, सो भणति – तुमं राया !, को तुम ण याणति ?, तेण भण्णति- अहं मूलदेवो, सक्कारेउं विसज्जितो, एवं मूलदेवो राया जातो, ताहे सो अण्णं णगरारक्खितं ठवेति, सोऽवि ण सक्केति चोरं गिव्हिउं, ताहे मूलदेवो सयं णीलकंबलं पाउणिऊण रतिं णिग्गतो, अणज्जंतो एमाए सभाए निवण्णो अच्छति जाव सो मंडितचोरो आगंतुं भणति को एत्थ अच्छति ?, मूलदेवेण भण्णति-अहं कप्पडितो, तेण भण्णति--एह मणुस्सं ते करेमि, मूलदेवो उडितो, एगंमि ईसरघरे खतं खयं, सुबहुं दव्वजातं णीणेऊण मूलदेवस्स उवरिं चडावित, पडिया नगरबा
मंडिकचौर
दृष्टान्तः
॥१२०॥