SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूर्णां ४ असंस्कृता ॥१२०॥ कालो वहति, सो गामातो णिग्गच्छति, साधू य मासखमणपारणनिमित्तं (आगतं) पासति, तेण य संवेगमावण्णेण भिक्ख पराए भत्तीए तेहिं कुम्मासेर्हि सो साधू पडिलाहितो, भणियं च णेण 'धष्णाण खु नराणं कुम्मासा होज्ज मासगस्स पारणए', अविय देवताए अहासन्निहि याए भण्णति-पुत । एतीए गाहाए पच्छिमद्वेणं जं मग्गसि तं देमि, 'गणियं च देवदत्तं दंतिसहस्से व रज्जं च ' देवयाए भण्णतिअचिरा से भविस्सतित्ति, ततो गतो मूलदेवो चिन्नायडं, तत्थ खत्तं खणतो गहितो, वज्झो णणिति, तत्थ य अपुत्तो राया मतो, आसो अधिया सितो, मूलदेवसगासमागतो, पढदावणं, रज्जे अभिसित्तो, राया जातो, स पुरिसो सद्दावितो जेण सह उज्जेणीए आगतो, सो णेण भणितो - तुभंतणियाए आसाए आगतो अहं, इतराऽहं अंतरा चैव विवज्जंतो, तेण तुज्झ एसमुय गामो दत्तो, माय मम समासं एज्जसुत्ति, पच्छा उज्जेणीएण रण्णा सद्धिं पीतिं संजोएति, दाणमाणेण संपूरियं च काउं देवदत्ता णेण मग्गियत्ति, तेण पच्चुचकार संधिएण दिन्ना, मूलदेवेण अंतेउरे छूढा, ताए समं भोगे झुंजति, अण्णया य अयलो पोतवहणेण तत्थ आगतो, सुके विज्जंते भंडे, जाई पोत दव्त्रणूमणाणि ठाणाणि ताणि जाणमाणेण मूलदेवेणं सोऽवि गिण्हावितो, तुमे दव्वं णूमीज्जति, पुरिसेहिं बंधिऊण रायसगासमुवणीतो, मूलदेवेण भण्णति-तुमं ममं जाणेसि, सो भणति – तुमं राया !, को तुम ण याणति ?, तेण भण्णति- अहं मूलदेवो, सक्कारेउं विसज्जितो, एवं मूलदेवो राया जातो, ताहे सो अण्णं णगरारक्खितं ठवेति, सोऽवि ण सक्केति चोरं गिव्हिउं, ताहे मूलदेवो सयं णीलकंबलं पाउणिऊण रतिं णिग्गतो, अणज्जंतो एमाए सभाए निवण्णो अच्छति जाव सो मंडितचोरो आगंतुं भणति को एत्थ अच्छति ?, मूलदेवेण भण्णति-अहं कप्पडितो, तेण भण्णति--एह मणुस्सं ते करेमि, मूलदेवो उडितो, एगंमि ईसरघरे खतं खयं, सुबहुं दव्वजातं णीणेऊण मूलदेवस्स उवरिं चडावित, पडिया नगरबा मंडिकचौर दृष्टान्तः ॥१२०॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy