SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ४ असंस्कृता. ॥११९॥ श्रीउत्तरा० माडिणिमित्तं दिनं, ताए गंतुं देवदत्ताए मण्णति- अज्ज जयलो तुमं समं वसहितित्ति, इमे दिणारा दत्ता, चूर्णौ अवरण्ड्वेलाए आगन्तुं भणति - अज्ज अयलस्स तुरियं कज्जं जायं, तेण गामं गतोत्ति, देवदत्ताए मूलदेवस्स पेसितं आगतो मूलदेवो, ताए समाणं अच्छति, गणियामाऊए अयलो संवाहितो अण्णातो पविट्ठो बहुपुरिससमग्गो, वेढियं तं गन्भगिहं, मूलदेवो य अहसंभ्रमेणं सयणीयस्स हेट्ठा णिलुक्को, तेण अलक्खितो, देवदत्ताएवि दासचेडीओ संदिट्ठाओ अयलस्स सरीरमभंगादि घेत्तणुवट्टिताता, सोचि तंमि चैव सयणिए ठियनिसन्नो भगइ - एत्थ चैव सयणीए ठियं अभंगे, ताओ भांति - विणा सेज्जति सयणीयं, सो भणति एतो उक्किट्ठतरं दाहामि, मया एवं सुविणो दिट्ठो जहा सयणीअभंग उचलणहाणादि कातव्यं, तो तहा कयं, ताहे णिण्हाणगोन्लो मूलदेबो, अयलेण वालेसु यकसाय (पगहाय) कड्डितो, संलत्तो य अणेण वच्चसु मुक्कोसि, इहरहा ते अज्ज अहं जीवितस्स विवसामि जति मया जारिसो होज्जाहि तो एवं मुच्चिज्जाहि, ततो मूलदेवो अवमाणितो लज्जाते णिग्गतो उज्जेणीओ पत्थयणविरहितो, वेण्णायडं जतो पत्थितो, एगो य से पुरिसो मिलितो, मूलदेवेण पुच्छितो कहिं जासि १, विनायडंति, मूलदेषेण भण्णति-दोवि सम्मं वच्चामोत्ति, तेण संलतं- एवं भवतुति, दोवि पहिता, अंतरा य अडवी, तस्स पुरिसस्स संबलं अस्थि, मूलदेवो चिंतेति - एसो मम संबलेण संविभागं करेहित्ति, एहि सुए परे वा एताए आसाए वच्चति,ग से किं (च) देति, ततो ततियदिवसे छिन्ना अडवी, मूलदेवेण पुच्छितो णत्थि एत्थ अन्मासे गामो, तेण भण्णइ - एस णाइदूरे पंथस्स गामो, मूलदेवेण भण्णति- तुमं कत्थ वससि ?, अनुगत्थ गामे, मूलदेवेण भणिओ तो क्खाइ अहं इमं गामं वच्चामि तेण से पंथो उवदिट्ठो, गतो तं गामं मूलदेवो, तत्थ णेण भिक्खं हिंडतेण कुम्मासा लद्धा, पवण्णो य मंडिकचौरदृष्टान्तः ॥११९॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy