SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूर्णौ ४ असंस्कृता. ॥ ११८ ॥ प्रकारं शोधयतीत्यर्थः, 'संसुध्वंसु अवस्रंसने ' लाभान्तरे, एत्थं मंडितचोरेण दितो- बेलायडे नगरे मंडिओ नाम तुण्णाओ परदव्वहरणपसतो आसी, सो य दुट्ठरोगमिति जणे पगासंतो जाणुसु दोसु णिच्चमेव अदपलेवालेत्तेण रायमग्गे तुण्णागसिप्पं उवजीवति, चकमंतोविय दंडधरिएण पादेण कथंचि किलिस्संतो चंकमति, रतिं व खाणिऊण दव्त्रजातं घेतूण णगरसन्निगिट्टे ठइआणेगदे से भूमिघरं तत्थ णिक्खिवति, तत्थ य से भगिगी कण्णगा चिठ्ठति, तस्स भूमिघरस्स मज्झे कूवो, जं च सो चोरो दव्वेण य लोभे सहायं दव्यवोढारं आणेति तं सा से भगिणी अगडसमित्रे पृथ्वणत्थासणे निवेसितुं पायसोयलक्खेणं पादे गिण्हेऊणं तंमि कुवे परिक्खिवति, तत्थ य मूलदेवो रातो, सो तत्थेव विज्जति, एवं कालो वच्चति नगरं मुसंतस्स, चोरगहा य तंण सर्कैति गिहिउं ततो गरे उवरवो जातो, तत्थ य मूलदेवो राया, सो कथं राया संयुत्त १, उज्जेणीए नयरीए सब्वगणियाणं पधाणा देवदत्ता गाम गणिया, ताए सद्धिं अचलो नाम वाणियदारओ विभवसंपन्नो मूलदेवो य सवंति, दत्ताए मूलदेवो हड्डो, गणियामाऊए अयले, सा भणति पुत्ति ! किं एतेण पीतिकरणंति ९, देवदत्ताए भण्णति-अम्मो ! एस पंडिओ, तीए भण्णति- किं एस अन्महियं विष्णाणं जाणति, अयलोवि भावणार कसा (लक्खितो) पंडितो वा, तीए भण्णति- अर्थ्यते, वच्च अयलं भण-देवदत्ताए उच्छु हाइउं सद्धा, तीए गंतूण भणितो, तेण चिंतियं-कतो पुनाई अहं देवदत्ताय पणवेत्ति, तेण सगडं भरेऊण उच्छुलट्ठीण उवणीतं, ताए भण्णति-किं अहं इत्थिणी ?, तीए भण्णति वच्च, मूलदेवं भण-देवदत्ताए उच्छु खाइउं अभिलासत्ति, तीए गंतॄण से कथितं, तेण कवि उच्छुलट्ठी उच्छेदेत्तुं कंदादिया काऊण चाउज्जातादिसु वासिताउ काउं पेसियाओ, तीए भण्णति- पेच्छ विष्णाणंति, सा तुण्डिका ठिता, मूलदेवस्स पदोसमावण्णा, अयलं भणति अहं तहा करेमि जहा तुम मूलदेवं गेण्हसित्ती, तेण अट्ठसयं दिणाराण तीए मंडिकचौर दृष्टान्तः ॥११८॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy