________________
श्रीउत्तरा० चूर्णौ
४
असंस्कृता.
॥ ११८ ॥
प्रकारं शोधयतीत्यर्थः, 'संसुध्वंसु अवस्रंसने ' लाभान्तरे, एत्थं मंडितचोरेण दितो- बेलायडे नगरे मंडिओ नाम तुण्णाओ परदव्वहरणपसतो आसी, सो य दुट्ठरोगमिति जणे पगासंतो जाणुसु दोसु णिच्चमेव अदपलेवालेत्तेण रायमग्गे तुण्णागसिप्पं उवजीवति, चकमंतोविय दंडधरिएण पादेण कथंचि किलिस्संतो चंकमति, रतिं व खाणिऊण दव्त्रजातं घेतूण णगरसन्निगिट्टे ठइआणेगदे से भूमिघरं तत्थ णिक्खिवति, तत्थ य से भगिगी कण्णगा चिठ्ठति, तस्स भूमिघरस्स मज्झे कूवो, जं च सो चोरो दव्वेण य लोभे सहायं दव्यवोढारं आणेति तं सा से भगिणी अगडसमित्रे पृथ्वणत्थासणे निवेसितुं पायसोयलक्खेणं पादे गिण्हेऊणं तंमि कुवे परिक्खिवति, तत्थ य मूलदेवो रातो, सो तत्थेव विज्जति, एवं कालो वच्चति नगरं मुसंतस्स, चोरगहा य तंण सर्कैति गिहिउं ततो गरे उवरवो जातो, तत्थ य मूलदेवो राया, सो कथं राया संयुत्त १, उज्जेणीए नयरीए सब्वगणियाणं पधाणा देवदत्ता गाम गणिया, ताए सद्धिं अचलो नाम वाणियदारओ विभवसंपन्नो मूलदेवो य सवंति, दत्ताए मूलदेवो हड्डो, गणियामाऊए अयले, सा भणति पुत्ति ! किं एतेण पीतिकरणंति ९, देवदत्ताए भण्णति-अम्मो ! एस पंडिओ, तीए भण्णति- किं एस अन्महियं विष्णाणं जाणति, अयलोवि भावणार कसा (लक्खितो) पंडितो वा, तीए भण्णति- अर्थ्यते, वच्च अयलं भण-देवदत्ताए उच्छु हाइउं सद्धा, तीए गंतूण भणितो, तेण चिंतियं-कतो पुनाई अहं देवदत्ताय पणवेत्ति, तेण सगडं भरेऊण उच्छुलट्ठीण उवणीतं, ताए भण्णति-किं अहं इत्थिणी ?, तीए भण्णति वच्च, मूलदेवं भण-देवदत्ताए उच्छु खाइउं अभिलासत्ति, तीए गंतॄण से कथितं, तेण कवि उच्छुलट्ठी उच्छेदेत्तुं कंदादिया काऊण चाउज्जातादिसु वासिताउ काउं पेसियाओ, तीए भण्णति- पेच्छ विष्णाणंति, सा तुण्डिका ठिता, मूलदेवस्स पदोसमावण्णा, अयलं भणति अहं तहा करेमि जहा तुम मूलदेवं गेण्हसित्ती, तेण अट्ठसयं दिणाराण तीए
मंडिकचौर
दृष्टान्तः
॥११८॥