________________
---
....
सपुण्यमरणं
श्रीउत्तरा० वत्संलिखितात्मनः प्राणातिपातो गम्यते इत्यतो अनाघातं, इदं केषां ?, उच्यते-'संजताणं चुसीमतो' वशे येषामिन्द्रियाणि ते
चूौँ । भवति घुसीम, वसंति वा साधुगुणेहिं बुसीमंतः, अथवा बुसीमंतः ते संविग्गा, तेसि बुसीमतां सविग्गाणं वा स्यादिति, अन्येषि ५ अकाम- गेरुयलिंगमादिगो अणसणेण मरंति तत्प्रतिपेधार्थ भण्णति-ण इमं सव्वेसिं मिक्वूर्ण' सिलोगो (१४६ सू०२४९) ण इति प्रतिमरणे
षेधे, इममिति प्रत्यक्षभावे, सर्वेषां तावत् भिक्खुणं न भवति, शाकपरिव्राजकादीनां न भवति, भावभिक्खूण तु भवति, अगार॥१३७॥
मस्यास्तीति अगारी, अगरिणामपि सर्वेषां न भवति, ये हि लिंगमभ्युपेत्य संलखनाजोषितात्मानः तेषां पंडितमरणं, न शेपाणां दृष्टीनां, स्यादेतत्-किं सर्वेषां तदस्तीति निगद्यत 'नानासीलायगारस्था' नानार्थातरत्वेन शीलयति तदिति शीलं-स्वभावः, अगारे तिष्ठंतीत्यागारत्था, ते हि नानाशीला, नानारुचयो नानाच्छंदा भवंति, ये तावत् मिथ्यादृष्टयः ते क्वचित् मोक्षं नैवेच्छंति, यथा मरुकाः, कुप्रवचनभिक्षवोऽपि केचिदभ्युदयावेव यथा तापसाः पांडुरागाश्च, येऽपि मोक्षायोत्थिता तेऽपि तमन्यथा पश्यंति, केचिदारंभात् केचिद्देसादिभ्यः सारंभादित्यतोणाणाशीला य गारस्था,लोकोत्तरघरत्था हि ण सव्वे सीलधणान स्व(च क्व)सिता मरति, तथैव।
लोकोत्तरभिक्षवोऽपि ण सब्वे अणिदाणकरा णिस्सल्ला वा, ण वा सव्वे आसंसापयोगनिरुपहततपसो भवंति इत्यतो विसमसीला हाय भिक्षुणो । किंचान्यत्-'संति एगेहिं भिक्खुहिं' सिलोगो (१४७ सू० २४९) संतीति विद्यते, एके नाम प्रवचनभिक्षवः, न चरकादयः, IS
ते अगारत्था संजमुत्तरा, कतरेति !, श्रावकाः, ते हि ज्ञानपूर्वक परिमितमेवारंभंते सघृणा, सातुरा न स्युः, इत्यतः संति एगतिरहि भिक्खहिं गारत्था संजमुत्तरा, उक्तंच- 'देसेक्कदेसविरता समणाणं सावगा सुविहियाणं । जेसिं परपासंडा सयमपि कलेन अग्बति ॥१॥ स्थादेतत्-श्रावकसाध्वोः किमतरं ?, उच्यते,गारत्थेहि य सम्वेहिं साहुसावएहिं परतित्थिएहि य साधवः संजमुत्तरा, आहरणं,
॥१३७॥