________________
श्रावक सद्गतिः
चूर्णी
श्रीउत्तराएगो सावगो साधु पुच्छति- सावगाणं साधूण य किमतरंति ?, साधुणा भण्णति सरिसवमंदरंतरं, ततो सो आउलीभूतो पुच्छति
सकलिंगीण सावगाण य किमंतरंति ?, तेण भण्णति-तदेव सरिसवमंदरंतर.स आसासितो। अत्राह-ननु कुलिगिनोऽपि तल्लिगमा५ अकाम
श्रित्य धर्मार्थ घोराणि तपास्याचरन्ति, तेभ्यः कथं श्रावको गुणविशिष्टः, ण ताणि लिंगाणि भयात् त्राणाय इत्यतोऽपदिमरणे
श्यते-'चीराइणं' सिलोगो (१४८-२५०) चित्तंति तदिति चीरं-वल्कलं. अजति तेनेत्यजिनं चर्मत्यर्थः, णियणं णाम नग्गा ॥१३८॥ एव, यथा मृगचारिका उद्दण्डकाः आजीवकाच, जोयत इति जडाः, संघातीत्यत इति संघाटी, मुंडी आशिखः, एताणिपि ण
ताणाए, ण य ताणि यावत् उद्दिष्टानि, अपिरनुज्ञायां, अन्यान्यपि यादृशानि, परिगमनं पर्याय:, गिहत्थपरिआगतो अन्नो मा परियाओ दुस्सीलाणं परियागता। आह- ननु तेऽपि धर्मार्थमेव पाकादिनिवत्ता भिक्षाहारा एव, उच्यन्ते- 'पिंडोलएवि
दुस्सीलो' ॥१४९-२५०॥ सिलोगो, पिंडेसु दीयमाणेसु ओलंति पिंडोलगाः,नयन्ते तस्मिन् पापकर्मा स्वकर्मभिरिति नारकाः, | अत्रोदाहरणं- रायगिहे नगरे एको पिंडलओ उज्जाउज्जाणियाविणिगतो भिक्खं हिंडति, णय किणवि किंचिद्दिन्नं, 8 सो तेसि वेभारागिरिपब्वतकडगसन्निविट्ठाण पचतोवरि चडिऊण महतिमहालयं सिलं चालेति, एतेसि उरि पाडेमित्ति रोद्द |
झाई विच्छुट्टिऊण तओ सिलाओ पडितो णिविट्ठो सिलातले, संचुणितसव्यकायो य मरिऊण अप्पइट्टाणे णरए उव-1 वण्णो, एवं पिंडोलओ दुस्सीले णरगातो ण मुच्चति 'भिक्खाए ति अकु भक्षणे, भिक्षामाकुरिति भिक्षाकः, धर्मार्थ
कामान् गृह्णातीति गृही, वियत इति व्रतं शोभनं व्रतं यस्य स भवति सुव्रतः, क्रमति गच्छति, दिव्यति तस्मिन्निति दिवं, &सुव्रते कमते दिवं, सुव्वतो दुविधो-आगारी अनगारी च, किमनयोः फलमिति', गृहिसुव्रतस्य तावत् 'अगारि सामाइयंगाणि'
॥१३८॥
-