SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० ॥१५०-२५०॥ सिलोगो, अगारमस्यास्तीति अगारी, अगारसामाइयस्स वा अंगाणि आगारिसामाईयंगाणि, समय एव सामाइय, आवक चूणों 8 अग्यतेऽनेनेति अंग, तस्स अंगाणि बारसविधो सावगधम्मो, तान्यगारसामाइयंगाणि, अगारिसामाइयस्स वा अंगाणि, सद्गतिः 1 अकाम- 'सड्डी कारण फासए' श्रद्धा अस्यास्तीति श्रद्धी स चैवं धम्ममि मोक्खे वा, 'काएण' ति कायो-सरीरं तेण फासए, मरणे | | ते न केवलं कारण, मणसा वायाएवि, सम्वदुक्कर कारण, 'पोसह ' इत्येतत् प्रोसहग्रहणात् । किंचान्यत्- पोसह उभयतो ॥१३९॥ पक्षं, पतत्यनेनेति पक्षः, एकैकस्य द्वौ द्वौ, कृष्णशुक्लौ भवतः, रातीति रातिः, एगपि राई ण हवेज्जा, चतुर्विधस्यापि पौष धस्य येन केनचित् समस्तेन व्यस्तेन वा पोषणगुणेण अवञ्झं दिवसं कुज्जा,रातादिगहणणं जइ दिवसतो ण सकेति वातुलत्तणेण अ(पु)हत्तत्तणेण वा, तहावि देसावगासियं, असति य तस्सेसं वा पच्चक्खाति, अथवा बंधानुलोम्यात रात्रादेरेकतरग्रहणेऽपी| तरस्य ग्रहणात् वेदितव्यं भवति । एवं सिक्खासमावन्नो' ॥१५१-२५१॥ सिलोगो, एवम्-अनेन प्रकारेण, शिष्यतेऽनेनेति शिक्षा, सम्यगापन्नो, गिहेसु वासो गिहवासो,शोभनान्यस्य(व्रतानि) सुब्बए य, 'छव्वाओ' छादयति छादयंति वा तमिति छिद्यते वाऽसौ छवि, पुज्जए एभिः शरीराणीति पव्वाणि इत्यर्थः, जाणुकोप्परादयः, कोऽभिप्रायः ?, नासावन्यतमे च सपर्वशरीरे आगारी मुच्यते, किन्तु नासावनन्तरभविकं छविपर्वमासादयति, स हि पर्वसरीरं मुक्त्वा 'गच्छे जक्खसलोगयं' जयन्ति यान्ति क्षयामिति यक्षाः, तेषां सलोकतां समानलोकतां गतमित्यर्थः, तओ चुओ पुणो छविपयसरीरमासादेऊण चारित्रवान् भूत्वा ॥१३९॥ सिद्धथति, उक्तं अगारिसामाइयंगाण फलं, एतदपि पच्छिमसलेहणाजूसणजूसितस्स सकाममरणमेव, अणगारसकाममरण-18 फलप्रसिद्धये इदमुच्यते- 'अह जे संवुडे भिक्खू ॥१५२॥ सिलोगो, पुणे प्रेक्षताऽपेक्षो अथशब्दः, संवृत्तः 'दोण्हमे .. ।
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy