SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ । ___ चूर्णी ५ अकाममरणे ॥१४०॥ गयरे सिया' अयं चान्यः अयं चान्यः अयमन्ययोरन्यतरः, कतरेसिं जेसि सो अन्नतरो भवति , ननु 'सव्वदुक्खप्प अनगार हीणे वा' सव्वाणि दुक्खाणि- सारीरमाणसाणि, महती ऋद्धिरस्य स मवति महवी, यः स्यादुदितः स कतरे उबवज्जई, सकाम मरणं विमाणेसु , उच्यते-'उत्तराई' ॥१५३-२५२॥ सिलोगो, उत्तराणि नाम सयोवरिमाणि जाणि, ताणि हि सव्वविमाणुत्तराणि, तेसिं तु अण्णाई अणु(उ)चराई णत्थि, इत्यतः अणुत्तराई,विमोहाइं विमोहानीति निस्तमासीत्यर्थः, तमो हि वाह्यमाभ्यन्तरं च, बाह्यं तावदन्येष्वपि देवलोकेषु तमो नास्ति, किं पुनरनुत्तरविमानपु?, अभ्यंतरतममधिकृत्यापदिश्यते-सर्व एव हि सम्यग्दृष्टयः, अथवा मोहयंति पुरुष मोहसंज्ञातः स्त्रियः, ताः तत्र न, सात, द्योतते तेनति द्युतिः द्युतिस्तेषां विद्यत इति युतिमतानि, अणुपुव्वसो नाम जारिसया सोहम्मईसाणेसु द्वितीओ एत्तो अणतगुणविसिहा अणुत्तरेषु,ताणि पुण विजयादीणि पंच, समाइण्णाइ जक्वेदिका सर्वतः कामतस्तं वा आकीर्णानि समाकीर्णानि, अथवा सम्यगाकीर्णानि प्रतिभागशः तानि,सन्निकृष्टविप्रकृष्टरि(नी)त्यर्थः,आवसंतिदा तेष्वपि आवासानि, अश्नुते लोकेबिति यशः, यश एषामस्तीति यशांसीति, न तेषु मनुष्यता कस्यचिदस्ति येन यशोभागिनस्ते न स्युरिति, येऽपि तत्र नोत्पद्यते तेऽपि कल्पोपगेषुपपद्यमाना, तेऽपि तत्र यान्युत्तराणि तेषूपपद्यते, उक्ता विमानगुणाः । अथैषां के गुणास्तत्रोपपन्नानां?, उच्यते-'दीहाउया ॥१५४|| सिलोगो, दीर्यत इति दीर्घः एति याति वा तस्मिन् इत्यायुरित्यनेनेति, ऋद्धिः सम्यक् ऋचन्ते समृद्धाः सर्वसंपदुपपेताः, कामतः रूपाणि कुर्वन्तीति रूपाः कामरूपाः, स्याद्-अनुत्तरा न विकुर्वन्ति, ननु तेषां तदेवेष्ट रूपं येन सत्यां शक्ती प्रयोजनाभावाच्च नान्यद्विकुर्वन्ति, 'अहुणोववन्नसंकासा अभिनवोपपनस्य देहस्य सर्वस्यैवाभ्यधिका युतिर्भवति अनुत्तरेष्वपि, अनुत्तरास्तु आयुःपरिसमाप्तेः अहुणोक्वनसंकासा एव भवंति, स्यात्-तेषामभिनवोपपन्नानां कीदृग् प्रभा?, दी ॥१४॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy