________________
अनुशासनं
श्रीउत्तरा०मीति, एवं मर्म कर्मापि, आत्मार्थे अधिक्षिप्तः रोषितः परेण, परार्थे यद्यस्य ज्ञातकः सुहृद्वा केनचिदधिक्षिप्तो भवति, मर्माणि
चूर्णी | वा स्पृष्टः तदाऽसौ तन्मर्माणि पडिश्रवति, जहा 'कच्छ्रल्लउड्डियाए जो जातो गद्दभेण मूढेण । तस्स महाजणमज्झे १ विनया
आयारा पागडा होति ॥१॥' अंतरेण वत्ति मिहो अंतराले, मिथो रहस्से, योगे च द्वयोर्बहूनां वा ब्रुवतां मिथः, नेडंतराले ध्ययन
चा,अमनमंतः अम्यते वा, नांतरकथं कुर्यात, मा भूदप्रियं तेषां तयोर्वा, उक्तं च-'द्वाभ्यां तृतीयो न भवामि राजन् !' ॥३७॥ अयं चान्यश्चारित्रविनयः समरेषु अगारीसु' सिलोगो ( २६सू०५७) समरं नाम जत्थ हेट्ठा लोहयारा कम्मं करेंति,
अहवा सहारिभिः समरः, अरिभूता हि यतिनां स्त्रियः,समरं नाम दिहादिट्ठीसंबंधो तासिं, आगारं नाम सुण्णागारं, असुण्णा
गारं संधाणं संधि, बहूण वा घराणं तिण्डं घराणं यदंतरा, महापहो रायपहो, महापहग्गहणं अभिजणाइण्णे, किं पुण विजणे, अहवा ४महापहो बहियादीणं, उभओ वइगुचो गंभीरो, अण्णसु त एवमादिएसु संकणिज्जेसु 'एगो एगित्थीए' सेसं कंव्यं ।।जइ य इथिनिमित्तेण * अमेण वा केणइ खलितो वा होज्ज तत्थालंबणं' मे वुद्धाणुसासंति'सिलोगो(२७सु.५७)यदि तस्मिन् खलिते बुद्धा-आचार्या अनुकूलं
सासंति, शीतेन स्वादुना इत्यर्थः, अथवा शीलाविरुद्धन शीलेन शीलमेव वा आचार्याणामनुशासनं, यथा भास्करः भूपतिः, 'फरुसेणं ति परुष-स्नेहवर्जितं यत्परोक्षं निष्ठुराभिधानं वा, यदेतत् सर्वमपि मम लाभे'त्ति पेहाए,एमेव य भावयन् , मां कृतापराधं | शीतलेनानुशासति यच्च मां परुषं वदति न निष्काशयन्ति,अथवा किं गुरूणं परिहायिरसति यद्यहं अनाचारशबलत्वाद्विराधयिष्यामि बोधि, तदेतच्छीलं परुषं वाऽनुशासनं मम लाभोति पहाए,लाभेन वा प्रसभं यतः,तं पडिसुणे कृतांजलि उत्फुल्लविनयः। अयंच विनयः'अणुसासणमोवायं' सिलोगो ( २८०५८) अणुसासणं पसंसणमित्यर्थः, उवाये नाम आयरियस्स सुस्सूसासंथारकरण
15-
AKASKAR.Scies
। ॥३७॥
-
%ES
-
म
--