SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ भाषादोषवजन चूर्णी श्रीउत्तरापुच्छे' सिलोगो (२२ सू०५५) आसणं-पीढं फलगं भूमि वा तत्थ गतो यदुक्तं उचट्ठो, णिसिज्जगतो णाम भूमीए संथारए वा संचिट्ठो, 'कयाइ' कदाचित् , परिसागतं अपरिसागतं आयरियं दिया वा राओ वा, कहं पुच्छेज्जा ?, उय्यते-'आगम्मु१विनया क्कुडओसंतो' आगम्म गुरुसगास उक्कुडुगासणो पुच्छेज्ज,पंजलिउडो अञ्जलिं मत्थए काऊणं । इदाणिं आयरियस्स विणओ ध्ययने 18 मण्णति-' एवं विणयजुत्तस्स' सिलोगो ( २३ सू०५६ ) कंठो। 'वागरेज्ज जहा सुतं' ति,जहा सिक्खियमिति, मणितो ॥३६॥ पज्जुवासणाविणतो, अयमण्णोऽवि पज्जूवासणाविणय एव, अहवा चरित्तविणयो,आयरियं पज्जुवासमाणे 'मुसं पदिहरे भिक्ख सिलोगो ( २४ सू०५६) मुसं-वितहं तं परिहरे, ओहारिणी नाम यदवधारणेनोच्यते, एवमहं करिष्यामि वक्ष्यामि गमि| प्यामि वेति, “भासादोसं परिहरे' भासादोसा असच्चभूतोवघातिककसणिडरकडयवयणादि अणेगहा ते परिहरे, मातानियडी तामपि वर्जयेत् सदा-सर्वकालं ॥ अयमपि भासादोस एव 'ण लवेज्ज पुट्ठो सावज्जं' सिलोगो ( २५ सू०५६) पुट्ठो पाम पुच्छितो मृगाधुदकं वा सावज्ज, अहवा नक्खत्तं सुविणं जोग सावज्जमवज्जजुत्तं, णिरत्ययं जहा दस दाडिमानि पडपूपा कुंडमजाजिनं पललपिंड पूरकीटके दिवा दिशमुदीची स्पर्शन कस्या(त्व)पिता प्रतिशीत इत्यादि, अथवा-जुलफलवित्तमीसा उच्चक्खुडकुसुममालिया सुरभी । वरतुरगस्स विरायति ओलग्गा अग्गसिंगेहिं ॥१॥ एवंविहं ण भासेज्जा, म्रियते येन तन्मम,मर्म कृन्ततीति मर्मकृत,यथा इत्थिकारी भवान्, तं तु लोगरायविरुद्धं वा,भणियं च-"जम्मं मम्म कम्म तिनिधि एयाइं परिहरेज्जासि । मा जम्ममम्मविद्धे मरेज्ज मारेज्ज वा कंचि ॥१॥" तं तु 'अप्पणट्ठा परट्टा वा' आत्मार्थ-ममैव किंचिद्दास्यति, परार्थ श्रावकेन निजेन चार्थितो ब्रवीमीति, एवं भवेत्सावधमुभयार्थे, प्रद्विष्टो ब्रवी
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy