________________
भाषादोषवजन
चूर्णी
श्रीउत्तरापुच्छे' सिलोगो (२२ सू०५५) आसणं-पीढं फलगं भूमि वा तत्थ गतो यदुक्तं उचट्ठो, णिसिज्जगतो णाम भूमीए संथारए
वा संचिट्ठो, 'कयाइ' कदाचित् , परिसागतं अपरिसागतं आयरियं दिया वा राओ वा, कहं पुच्छेज्जा ?, उय्यते-'आगम्मु१विनया
क्कुडओसंतो' आगम्म गुरुसगास उक्कुडुगासणो पुच्छेज्ज,पंजलिउडो अञ्जलिं मत्थए काऊणं । इदाणिं आयरियस्स विणओ ध्ययने
18 मण्णति-' एवं विणयजुत्तस्स' सिलोगो ( २३ सू०५६ ) कंठो। 'वागरेज्ज जहा सुतं' ति,जहा सिक्खियमिति, मणितो ॥३६॥ पज्जुवासणाविणतो, अयमण्णोऽवि पज्जूवासणाविणय एव, अहवा चरित्तविणयो,आयरियं पज्जुवासमाणे 'मुसं पदिहरे भिक्ख
सिलोगो ( २४ सू०५६) मुसं-वितहं तं परिहरे, ओहारिणी नाम यदवधारणेनोच्यते, एवमहं करिष्यामि वक्ष्यामि गमि| प्यामि वेति, “भासादोसं परिहरे' भासादोसा असच्चभूतोवघातिककसणिडरकडयवयणादि अणेगहा ते परिहरे, मातानियडी तामपि वर्जयेत् सदा-सर्वकालं ॥ अयमपि भासादोस एव 'ण लवेज्ज पुट्ठो सावज्जं' सिलोगो ( २५ सू०५६) पुट्ठो पाम पुच्छितो मृगाधुदकं वा सावज्ज, अहवा नक्खत्तं सुविणं जोग सावज्जमवज्जजुत्तं, णिरत्ययं जहा दस दाडिमानि पडपूपा कुंडमजाजिनं पललपिंड पूरकीटके दिवा दिशमुदीची स्पर्शन कस्या(त्व)पिता प्रतिशीत इत्यादि, अथवा-जुलफलवित्तमीसा उच्चक्खुडकुसुममालिया सुरभी । वरतुरगस्स विरायति ओलग्गा अग्गसिंगेहिं ॥१॥ एवंविहं ण भासेज्जा, म्रियते येन तन्मम,मर्म कृन्ततीति मर्मकृत,यथा इत्थिकारी भवान्, तं तु लोगरायविरुद्धं वा,भणियं च-"जम्मं मम्म कम्म तिनिधि एयाइं परिहरेज्जासि । मा जम्ममम्मविद्धे मरेज्ज मारेज्ज वा कंचि ॥१॥" तं तु 'अप्पणट्ठा परट्टा वा' आत्मार्थ-ममैव किंचिद्दास्यति, परार्थ श्रावकेन निजेन चार्थितो ब्रवीमीति, एवं भवेत्सावधमुभयार्थे, प्रद्विष्टो ब्रवी