________________
श्रीउत्तरा० चूण
१ विनया
ध्ययने
।। ३५ ।।
1963-96
सिलोगो ( १८ सू० ५४ ) पक्षत्यनेनेति पक्षः, पुरुषस्य हि भुजावेव पक्षी, ततः पचतचेति इत्युक्तं, तथा पक्षयोः भासमाणस्स से मुहम्पेरिता सहयोग्गला कण्णविलमणुष्पविसंति, कण्णसमसेढी पक्षो, ततो ण चिट्ठे गुरूणंतिए, तहा अग्रेगग्गता भवति, पुरतो प्रत्युरस्यपि च विणए वंदमाणाण य विग्धतोति, समं पट्टिओ पेटुओ, व ठिज्जा किच्चाण पिट्टतोत्ति, आयरियं पिट्टओ काउं आयरियाण पट्टि दाऊण ण चिट्ठेज्जा, उरुगमुरुगेण संघऊण एवमवि ण चिद्वेज्जा, जति य कहिंचि आयरियएहिं सहितो होज्जा ततो सयणे न पडिसुणे, सयणं सयणीयं तंमि निवन्नो निसन्नो वा न पडिसुणेज्जा ऽऽयरियस्स वयणं, किन्तु आयरियसगासमा तूर्णं बंदिऊण विणयेण पडिसुणेज्जा, इमो कायगो विणयो, गुरुसमीवे 'णेव पल्हत्थियं कुला' सिलोगो (१६०५४) पल्हत्थिया पत्ते ण कज्जति, पक्खपिंडो दोहिंवि बाहाहिं उरूगजाणूणि घेतूण अच्छणं, सेसं कंठ्यं, इमो आयरियवयणपडिसुणणाविणओ - 'आयरिएहि वाहिन्तो' सिलोगो (२०सू०५५) वाहिंतो णाम सहितो, 'ण कयाइवि' ति दिया वा रातो वा मुंजमाणो पियमाणो वा, पासादपेही पसीदए जेण प्रसीदनं वा प्रसादः तं पसादं 'पेहि त्ति केणायं उपकारेण विणण वा पसिज्जेज्जा १, 'णियागट्टी' णियागं णिदाणं नियगमित्यर्थः णाणातितियं वा णियगं आत्मीयमित्यर्थः, सेसे सरीरादि सव्वं परायगं, णियाए
जस्स सोणियागट्टी, उपेत्य तिष्ठेत वा चिट्ठेज्जा, गुरूं-आयरियं, सदा -सन्त्रकालं । आयरियस्स वयणं कहं सुणेतव्वंति ?, भण्णति - ' आलवंते लवंते वा ' सिलोगो (२१ सू०५५) आलवं एक्कसि, लवणं पुणो पुणो, आलवंते लवंते वा आयरिए सीसेण न णिसीतित्ता सोतव्वं, इऊण आसणं पीठगादी धारो घीः - बुद्धिः इतः परिगतः तया इति धीरः 'यतो ' मनोवाक्कायैः । ' जतं ' प्रयत्नेन पडिसुणे । इदाणिं किच्चकाणं वचोवागरणं वा वागरणं वा पुच्छमाणो सीसो आयरियं ' आसणगतो ण
प्रतिश्रवण विधिः
॥ ३५ ॥