________________
चूणौं
उपवेशन विधिः
श्रीउत्तराम
त्तिकाउं लंगती ओसरति, जहाहिवेण जूहे छब्भति, पुणो पुणो ओसरति ताहे बितितततियदिवसे जूहेण मिलति, ताहे एगं रिसिया
समि पयं दिलु, सा तत्थ अल्लीणा, संवणिया य णाए रिसयो, सा पस्या सेतगयंकलभय, सो तेहिं रिसिकुमारेहिं सहितो पुप्फा१विनयाध्ययने
| रामं सिंचीत,सेतणगति से नाम कतं, वयत्थो जातो, जूहं दट्टण जूहबति हतूण जूहष्णेण पडिवन, गंतूण य अणेण सो आसमो
| विणासितो-मा अन्नावि काइ एवं काहित्ति, ताहे ते रिसओ रूसिता पुप्फफलगहितपाणी सेणियस्स रण्णो सगासमुवगया, कहियं ॥३४॥ चणेहि-एरिसो सव्वलक्खणसंपण्णो गंधहत्थी सेयणओ णामा, सेणिओ हत्थिग्गहणणं णिग्गतो, सो य हत्थी देवयापरिग्गहितो,
ताए ओहिणा आभोइओ जहा अवस्सं घेप्पति, ताए सो भण्णति-पुत्त! बरं ते अप्पा दंतो, ण यसि परेहिं दमंतो बंधणेहिं वहेहि य, सो एवं भणितो सयमेव रसीए वारिं गतूण आलाणखंभं अस्सितो, एवमिहापि, वरं मे अप्पणा देतो सिलोगो, उक्तं च-'वरं हि ते
कर्तुमनिग्रहोचिता, वशेऽवशा इन्दियवाजिनः शठ!। न चास्मि (सि) तैः शीघ्रमनर्थगामिाभिर्दुःखार्णवश्वभ्रतटेषु पातितः M॥१॥" अयं ताव अप्पणा ठियो उवदिट्ठो, अयमों-आयरियस्स न य अविणओ पउंजियम्बो 'पडिणीयं च बुद्धाणं'
|सिलोगो (१७ सू० ५४ ) पडिणीतो भणितो, बुद्धा आयरिया, तत्थ वायाए ण तुमं जाणसि, तुम हमति वा भणंति, यद्वा द अन्यदपि वाचा विरुद्धं गुरुसमक्खं परोक्खं वा भणति, 'कंमुणा' आयरिओवज्झायाणं सेज्जासंथारए णिसीयति, हत्थ
पाएहिं वा संघटृति, आसण्णानि वा गच्छगाति (गमागमाइ ) करेति, 'आवी वा जति वा हस्से' आविः प्रकाशे, आवि४ा सर्वाग्रे,रह त्यागे, उभयग्रहणं मा भृत् कश्चिदेकं करिष्यति, आकुले मध्ये वा विनयं च हापयिष्यति, एताणि पडिणीयादीणि लाणो कुर्याद् कदाचिदपि ॥ अयमण्णो पज्जुवासणविनयो आयरियस्स,कयरम्मि पदेसे ण ठातितब्बंति ?, भण्णति- 'ण पक्खतो'
RECARE
गा॥३४॥