SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ चूणौं उपवेशन विधिः श्रीउत्तराम त्तिकाउं लंगती ओसरति, जहाहिवेण जूहे छब्भति, पुणो पुणो ओसरति ताहे बितितततियदिवसे जूहेण मिलति, ताहे एगं रिसिया समि पयं दिलु, सा तत्थ अल्लीणा, संवणिया य णाए रिसयो, सा पस्या सेतगयंकलभय, सो तेहिं रिसिकुमारेहिं सहितो पुप्फा१विनयाध्ययने | रामं सिंचीत,सेतणगति से नाम कतं, वयत्थो जातो, जूहं दट्टण जूहबति हतूण जूहष्णेण पडिवन, गंतूण य अणेण सो आसमो | विणासितो-मा अन्नावि काइ एवं काहित्ति, ताहे ते रिसओ रूसिता पुप्फफलगहितपाणी सेणियस्स रण्णो सगासमुवगया, कहियं ॥३४॥ चणेहि-एरिसो सव्वलक्खणसंपण्णो गंधहत्थी सेयणओ णामा, सेणिओ हत्थिग्गहणणं णिग्गतो, सो य हत्थी देवयापरिग्गहितो, ताए ओहिणा आभोइओ जहा अवस्सं घेप्पति, ताए सो भण्णति-पुत्त! बरं ते अप्पा दंतो, ण यसि परेहिं दमंतो बंधणेहिं वहेहि य, सो एवं भणितो सयमेव रसीए वारिं गतूण आलाणखंभं अस्सितो, एवमिहापि, वरं मे अप्पणा देतो सिलोगो, उक्तं च-'वरं हि ते कर्तुमनिग्रहोचिता, वशेऽवशा इन्दियवाजिनः शठ!। न चास्मि (सि) तैः शीघ्रमनर्थगामिाभिर्दुःखार्णवश्वभ्रतटेषु पातितः M॥१॥" अयं ताव अप्पणा ठियो उवदिट्ठो, अयमों-आयरियस्स न य अविणओ पउंजियम्बो 'पडिणीयं च बुद्धाणं' |सिलोगो (१७ सू० ५४ ) पडिणीतो भणितो, बुद्धा आयरिया, तत्थ वायाए ण तुमं जाणसि, तुम हमति वा भणंति, यद्वा द अन्यदपि वाचा विरुद्धं गुरुसमक्खं परोक्खं वा भणति, 'कंमुणा' आयरिओवज्झायाणं सेज्जासंथारए णिसीयति, हत्थ पाएहिं वा संघटृति, आसण्णानि वा गच्छगाति (गमागमाइ ) करेति, 'आवी वा जति वा हस्से' आविः प्रकाशे, आवि४ा सर्वाग्रे,रह त्यागे, उभयग्रहणं मा भृत् कश्चिदेकं करिष्यति, आकुले मध्ये वा विनयं च हापयिष्यति, एताणि पडिणीयादीणि लाणो कुर्याद् कदाचिदपि ॥ अयमण्णो पज्जुवासणविनयो आयरियस्स,कयरम्मि पदेसे ण ठातितब्बंति ?, भण्णति- 'ण पक्खतो' RECARE गा॥३४॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy