________________
श्रीउत्तरा०
चूर्णौ
१ विनया
ध्ययने
॥ ३३ ॥
परिकिलिस्सं कलिसिंति मावा आयरिया उवरि भएणं सिस्सति जहा ममं सो दाम्माहिसात्त अतो भण्णति 'अप्पाणमेव दमए' सिलोगो ( १५ ५२ ) दमो दुविहो-इंदियदमो णोइंदियदमो य, इंदियदमो सोइंदियाईणं दमो, जोइंदियदमा कोहकसायादिदमो, अतो अ तेण दुविहेणवि दमोण अप्पाणं दमए, स हि आत्मा दुष्टाश्ववत् अश्ववत्सु दुःखं दमयितुं, उक्तहि "निरनुग्रह मुक्तिमानसो विषयाशोकलुषस्मृतिर्जनः। त्वयि किं परितोष मेष्यति ? द्विरदस्तंभ इवाचिरग्रहः ॥ १ ॥ इमे अदतदोसा- 'सदेण मतो रुवेण पतंगो महुयरो य गंधेणं । आहारेण य मच्छो बज्झति फरिसेण य गहंदो ॥ १॥ दांतगुणास्तु 'अप्पा दंतो सुही होई' दुरंतो अदन्ताणंति, जे चदंतिन्दिआ बद्धा इतरे मुक्का, इहलोगेऽवि श्रदतिंदिया पारदारीकादयो विनश्यति, तद्विपर्ययतस्तु इह परत्र च नंदते, अत्रोदाहरणं-दो भायरो चोरा, तेसि उवस्सए साहुणो वासावासमुवगता, तेसिं वासारतपरिसमत्ती गच्छंते हिं तेसिं चोराण अण्णं वतं किंचि अपडिवज्जमाणाणं रत्तिं न भोत्तव्वंति वयं दिष्णं, अण्णया तेहिं सुबहुत गोमाहिसं आणीयं, तत्थ अने महिसं मारेनु मंसं खइउमारद्धा, अण्णे मज्जस्त गता, मंसं खाइत्ता संपहारिन्ति-अद्ध से विसं पक्खिवामो, तो मज्जइत्ताण दाहामो, ततो अहं सुबहु गोमाहिसं भागण आगमिस्सति, भज्जहत्तावि एवं चैव समस्येंति, एवं तेहि विसं पक्खित्तं, आइच्चो वि अत्थं गतो, ते भायरो ण भुत्ता, इतरे परोप्परं विससंजुचेण मज्जमंसेण उवभुत्तेण मता, मरिऊण य कुगतिं गया, इयरे इह परलोए य सुहभाइणो जाया, एवं ताव जिंग्भिदियदमो, एवं सेसेसुवि इंदिरसु अप्पा दंतो सुही होइ अस्सि लोए परत्थय । किंचान्यत् ?'वरं मे अप्पा दंतो' सिलोगो (१६०५३) कंय्यः, उदाहरणं सेवणओ गंधहत्थी, अडवीए जूहं महलं परिवसति, तत्थ जूहपती । जाते २ गतकलमे विणासेति, तत्थेगा करणी आवण्णसत्ता चिंतेति-जति कहिंचि मम गयकलमओ जायति सो एतेण विणासिज्जति
॥ ३३ ॥
%% A÷¬
सेचनको हस्ती