SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ %-5-18 A1 श्रीउत्तरा० का पत्तस्स वा कोहस्स विफलीकरणं, अत्रोदाहरणं- कस्सय कुलपुत्तस्य भाया वेरिएण वावाइतो, सो जणणीए भण्णति-पुत्तः पुत्तघा क्रोधस्या चूर्णी तयं घातसुती, ततो सो तेण जीवंतओ गिहिऊण जणणिसमीवमुवणीतो, भाणिओ य णण-भातिधातय! कहि ते आहणामित्ति?, तेणXI सत्यता १विनया भाणतो-जहिं शरणागता आहम्मंति, तेण जणणी अवलोकिता, ताए भण्णति-पुण पुतण शरणागया आहम्मंति, तेण भण्णइध्ययने का कह रोस सहलं करेमित्ति. तीए भण्णइ-ण सव्वत्थ रोसो सफलो कज्जति, पच्छा सो तेण विसज्जितो, एवं कोहं असच्चं कुब्वेज्जा ।। ॥३२॥ स्यान्मतिः-कधमसत्यः क्रियते?, उच्यते, धारयता प्रियमप्रियं, एत्थोदाहरण-असिवोवदुते णगरे तिनि भृयवादिता रायाणमुवगत', अम्हे असिवं उवसामेमोत्ति, रायणा भणिय-सूणेमो केणोवाएणति, तत्थेगो भणति-अत्थि महेगभूते, ते सुरूवं विउन्विऊण गोपुर| रत्थासु परिअडति,तं न निहालियचं, तं निहालियं रूसति, जो पुण तं निहालेति सो विणस्सति, जो पुण ते निहालिऊण अहोमुहो ठाति सो रोगाओ मुच्चति, राया भण्णति-अलाहि एतेण अतिरोसणणंति, वितिऊ भणति-महच्चयं भूतं महइमहालयं रूवं विउव्वति लंबोदरं टिट्टिभकुक्षि पंचशिरं एक्कपादं विसिहं विस्सरूवं अट्टहासं विणिम्मुयंतं गार्यतं पणच्चंत विक्रांतरूवं, दट्टणं जो पहसति | पवंचेइ वा तस्स सतहासिरं फुट्टति, जो पुण तं सुहाहि वायाहिं अभिणदती ध्यपुष्फाईहिं पूएति सो सव्वामयाओ मुच्चति, राया भणति-अलमेएणति, ततितो भणति-ममवि एवंविह एव, णातिीवसेसकर भृतमथि, प्रियाप्रियणिविसेसंतु, पर्वचिज्जमाणं व लोएहिं तिहा पूइज्जमाणं थुन्यमाणं पबंधिज्जमाणं अभिनंदिज्जमाणं पूयाईहिं पूइज्जमाणं सव्वमेव प्रियाप्रियकारिणं दरिसणादेव रोगहिं- P ॥३२॥ तो मोययति, राइणा भणियं-एवं होउत्ति, तेण तहा कए आसिर्व उवसंतं, एवं साधूवि असारूपत्ते सति शब्दादिप्रतिकूलगामित्वेन परेहिं परिभूतमाणो पर्वचिज्जमाणोवि हाम्मज्जमाणोवि तहा धूयमाणो वा पूइज्जमाणो चासं प्रियाप्रियं सहेत, किंच मा आयरियस्स | % APPEARE SHREST-S
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy