________________
-
श्रीउत्तरालाघवेनाविलंबमाना निर्देशायोपतिष्ठते, दक्षोपपेता नाम आज्ञां शीघ्रं कुर्वन्ति, यदान्यत् वैयावृत्याय, 'प्रसादये' प्रसादयन्ति
चण्डरुद्राचूर्णी 'त' इति एवंविधा सिस्सा, हु विससणे, दुष्टमाश्रयति तमिति दुराश्रयं, अग्निवत् , अत्रोदाहरणं चंडरुद्देण- अवंतीजणवए चायो १विनया
PM उज्जेणीए हव[णा]णुज्जाणे साहुणो समोसरिया, तेसिं सगासि एगो जुवा उदग्गवेसो वयंससहितो उवागतो, सो ते वंदिऊण ध्ययन
भणति ते बालुके- तुझं मम संसारातो उत्तारेही, पव्वयामित्ति, तेहिं एते अम्हे पवंचीतीत्तकाऊण 'घृष्यतां कलिना कलि'. ॥३१॥ रित चंडरुदं आयरियं उवदिसंति, एस ते नित्यारिहिन्ति, सोय सम्भावेण फरुसो, ततो सोतं वंदिऊण भणति-भगवं! पवावेह
NIममेति, उच्चारणमाणेहित्ति, आणिएण लोयं काऊण पन्याविओ, वयंसा य से अद्धिति काऊण पडिगता, तेऽवि उवसयं णिययं
गया, विलंबिए सूरे पंथं पडिलेहित्ति विसज्जिओ, पडिलेहिउमागतो, पच्चूसे निग्गया, पुरओ वच्चत्ति मणिओ, वच्चतो पंथाओ फिडिओ, चंडरुद्दो खाणुए पक्खलिओ, रूसिएण हा दुट्ठसेहत्ति दंडएण मत्थए आहतो. सिरं फोडितं, तहावि संमं सहति, विमले पभाए चंडरुदेण रुधिरोग्गलंतविदारियमुद्धाणो दट्ठो, दुडु कति संवेगमावण्णेण खामिओ, एवं दुरासज्जंपि | पसादए। विनयाधिकार एव आयरियसमीवे वसंतो ‘णापुट्ठो वागरे किंचि ' सिलोगो, (१४ सू.५१) ण |अपुच्छिओ वागरेज्ज किंचिदिति अत्थपयं पुषवत्तं वा कई वा चरियं वा जतिवि जाणति, 'पुट्ठो वा णालियं व-18
दे' पुट्ठो वा- पुच्छिओ आयरिएहिं, जहा- अज्जो! तुम किर अमुक जाणसि १, तत्थ अजाणमाणेण वत्तव्वं-जहा ॥३१॥ कोण जाणाभि, जाणमाणेण वा जाणामिति वत्तव्यं, सन्भूयमेव वत्तवं, गिहिणावि पुट्ठो णालियं, अन्यत्र सावद्यात्, यदिवा क्रोधकारणे
सत्याक्रोशादौ परस्य रुप्यते कथंचित, तत्र ते क्रोधं असच्चं कुब्वेज्ज, अफलमित्यर्थः, कधी, उच्चते, कोवस्सुदयनीरोहो वा उदय
RASHA%ERALA