SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ स श्रीउत्तराम SHARE- गलिराकीश्वाची चूर्णी १ विनयाध्ययने ॥३०॥ REA तथापि न निन्हवितव्यं, एवं प्रकाशमपि कृत्वा अनुपशान्तोऽपि प्रत्युद्यमकरणात् ब्रवीत्यहम् शान्त इति, एष निन्हवः, एवं मृपावादेऽपि प्रत्यक्ष वा प्रत्यक्षे वान निन्हवितव्यं, कदाचिदिति अहनि रात्री वा, प्रत्यादिष्टस्त्वपरेण 'कडं कडेत्ति भासेज्जा' | सत्यमहं रुपित आसीत् अनृतं वा मयोक्तं, अकृते तुन परस्स सत्केण वत्तव्वं- यथाऽहं कारीति, मा मृदस्य मृषावाद इति । जं एक्कसि पडिचोइज्जति अवराहे तस्मात् प्रभृत्येव निवर्तितव्यं 'मागलीअस्सेव कसं सिलोगो (१२ सू.४८) मा गलिअस्सोकपिहो सो गलिआओ अवहमाणो स्वयमेव कसं प्रहारादीनि इच्छति, कर्मवत्कर्मकर्ता इतिकृत्वा स्वयमेवासौ कशमिच्छति, जहा | वाहं नेच्छेत्, एवमयमपि यथा कृत्येष्वर्थेष्ववर्तमानः पुनर्वचनमिच्छति, चोदनामित्यर्थः, 'कसं व दटुमाइन्नो' कशतीति कशः 'कश गतिशातनयोः' य(त)था बलविनयसौमुख्यादिभिर्गुणैराकार्य इति आइण्णो, स हि कसमेव दटुं गृह्यमाणमुरिझप्यमाणं वा | | सारथेरनुकूलं गच्छति, एवं सिस्सोऽवि इंगितादीहिं आयरियभावमुवलक्खेऊण तहा करेइ, पावं वज्जइत्ता, पापमकृत्वेत्यर्थः, तं वर्जयन् वैनायिक सेवितो,एवं हि कुर्वताऽचार्यस्य वाक्यादिश्रमः परिहतो भवति (तंडीति वा गलीति वा मरालीति वा एगट्ठा, सो पुण| | वच्चंतो कीरइ आसेण वा गोणेण वा, आइष्णे वा विणीए वा भद्दए वा एगट्ठा ) ये पुनरिदानी 'अणासवा थूलवया' सिलोगो (१३ सू.४९) न शृण्वतीत्यनाश्रवाः जं भाणितं न काहं, पठ्यते 'अणासुणा धूलवया' ण सुणेति अणासुणा, धराणि वयांसि | येषां, अनिपुणातिस्थूलशब्दा अविनीतेत्यर्थः, कुत्सितशीलाः कुशीलाः, मिदुंपि चंडं पकरेंति सिस्सा, मिदुपि-अकोहणसीलीप | कोधणशीलं करेंति, अपिशब्दात् अन्यमन्नतमक्रोधी वा, उक्तीह-" शिष्यकस्यैव तज्जाड्यं, यदाचार्यः प्रमादवान् । कुदारुषु सु. तीक्ष्णोऽपि, परशुः प्रतिहन्यते ॥१॥"जे पुण चित्ताणुगा चित्तं अणुगच्छंतीति चित्ताणुगा लाघवोपपता दक्षत्वेन च उत G ARIES भा॥३०॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy