SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूण १ विनया ध्ययने 1132 11 4-4x+2) | विस्सामणादि यच्चान्यदपि तस्य कृत्यं स उवाये, दुक्कडस्स य चोयणा, चुक्कक्ख लिएसु, चोदणा, तदेव अणुसासणं उवातं दुक्कडचोदणं व हितं मण्णती पण्णो, हितमिह परप्रज्ञावान् प्राज्ञो, 'वेस्सं होति असाहुणों' तान्येव अनुसासन उवायं चोदनादि, अनेकमेकादेशात्, हितं नतु मन्यतेऽप्राज्ञः देश्यं असाधोः असाधुत्वकारिणः, असाधुरिव असाधुः ॥ स्यात्किमालंचनं कृत्वा प्राज्ञः तद्धितं मन्यते ?'हितं विगतभया बुद्धा' सिलोगो (२९.५८) विगतं भयं यस्य विगतं वा भयतो भयमितस्तस्यं भयं विगतं, तस्य न भयमुत्पद्यते इत्यर्थः, यतश्च भयं नोत्पद्यते हितमेव पद्य (मन्य) ते, अत एवासौ विगतभयस्तस्माद्विगतभयाद्, बुध्यते स्म बुद्धः, परुषमप्यनुशासनं मन्यत इति वाक्यशेषः, कुलपुत्रवत् प्रमादस्खलिते गुरुवचनं, तदेवाकुलपुत्रस्येव गुरुवचनं वेस्सं तं होइ मूढाणं द्वेष्यं, तदिति वेस्सं मूढत्वान् मूढः, क्षमणं क्षान्तिः सोधिमेव करोति खंतिसोहिकरणं, तस्य हि स्वभावोपहतत्वात् क्षान्तियुक्तमपि पदमसकृत् पसादाधिकारं वेस्से होति मृढाणं । इमोबि पज्जुवासणाविणय एव 'आसणे उवचिट्ठेज्जा' सिलोगो (३० सू०५९) उपेत्य तिष्ठति जति वरिसासु आसणं सेवेज्ज पीढफलगादी तया अणुच्चे ण गुरुआसणा सुमहिकं वा, 'कुच स्पंदने' न कुचनमकुचं विराहणा संजमाताए, तत्थ ठितो संतो, अणुट्ठाई णिरुट्ठाए, अल्पशब्दः अभावे द्रष्टव्यः श्लो(स्तो ) के वा, नासाबुत्तिष्ठती निरर्थकं, अर्थेऽपि परिमितमेवोत्तिष्ठते, आहारणीहारणिमित्तं गुर्वादेशतो वा तिष्ठन्नपि 'अप्पक्कुक्कुए' त्ति न गात्राणी स्पंदयती ण वा अवद्धासणो भवति, अन्नत्थूसासणीससितादी अत्थस्सेह मुक्त्वा शेषमकुकुचो । अकुचित्वप्रतिपक्षे कुचित्वं, तत्परिणामार्थमित्युच्यते - 'कालेण णिक्खिवे (खमे') सिलोगो (३१०५९) ग्रामनगरादिषु जहोचितं भिखावेलाए, कालेनेति तृतीया तेन सहायभूतेन, निक्खमे पडिस्सयातो गच्छेज्जा, | जातिवेलातिकतं, कालणेव पडिकमे--पडिनियत्तेज्जा, एत्थ खेत्तं पहुप्पति कालो पहुप्पइ भाणं पहुप्पर, ते अट्ठ मंगा जोएयन्त्रा पर्युपासना विनयः ॥ ३८ ॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy