SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूर्णौ १ विनया ध्ययने ॥ ३९ ॥ जहोचियं, विवरीयं 'अकालं च' त्ति अकालमप्पत्तमतीतं वा एव 'विवज्जेत्ता' चईऊण (ण) केवलं सि( भि) क्खाए पडीलहणादी|णमवि जहोचिते काले || भिक्खमडतो 'परिवाडीए न चिट्ठेज्जा' सिलोगो (३२०५९) परिवाडी णाम संखडिपरिवेसणाए अंतर चिज्जा, जति आगतो (त) मत्तो चैव न लब्भति ता वोलेइ, परिवाडी चिट्टमाणस्स दोसो, दुराहडं अंतरि भोयणापेच्छाइ उक्खेवणिक्खेवादी दागस्स, अविय अदुरे चिट्टमाणस्स उवसामणा दत्तेसु, दत्तंपि सत् एसणीयं गेण्हइ, पडिरूवं णाम सोभणरूवं, जहा पासादीये दरिसणीज्जे अहिरूवे पडिरूवे, रूपं रूपं च प्रति यदन्यरूपं तत्प्रतिरूपं, सर्वधर्मभूतेभ्यो हि तद्रूपमुत्कृष्टं तत्तद् रयहरणगोच्छपडिग्गहमाताए, जे वा पाणिपडिग्गहिया जिणकप्पिता तेसिं गहणं, तेसिं जिणरूत्रप्रतिरूपकं भवति, यतस्तेन प्रतिरूपेन एसित्ता, एसणा मार्गणा, मितं'माङ् माने' 'बत्तीसं किर कवला आहारो कुच्छिपूरतो भणितो' कालनेति दिवसतो, न रात्रौ अच्छ (मिए) वा, अद्वयमविलंचं भक्खए- अश्रीयात् पविडो गोयरग्गगतो भिक्खनिमित्तं घरमणुपविस्समाणो जो तत्थ कहिंचि पुव्वपविट्ठो सवणवणीमगादी होज्जा ततो तेसिं दायगस्स वा अप्पत्तियादिदोषपरिहरणत्थं न पविसिज्जति, कहिं च पडिवालेज्जा'-'णाइदूरे अणासण्णे' सिलोगो ( ३३०५९) दूरत्थो ण याणति- किं णिग्गया णवत्ति, आसण्णत्थो णज्जति जहा एस परिवार्डतो अच्छति, अण्णेहिं च अदिस्समाणो, जहा तेसिं संका न भवति, एस ते वणीमगादी णिग्गछते पडिवालेति, अतो चिट्ठेज्ज भिक्खणीमित्तं वणीमगादिरहिते, एगो अ रागदोसविउत्तो, लाभालाभे अरागदोषवान्, 'लंघिया तं गतिक्कमे 'त्ति ते वणीमगादी लंघिऊण ण पविसे ।। अयमपि गोयरविषय एव 'णातिउच्चे व' सिलोगो (३४०६०) अतिउच्चे उड्डमालोहडं भवति, ण य दायगस्स उक्खेवणिक्खेवा दीसंति, अतिणीएवि अधोमालोहडे, ण य एसणं सोहेति, अच्चासण्णेवि एयस्स भिक्खनिमित्तं ठायमाणस्स अपत्तियं तेणसंकादिदोसो होज्जा, गोचरेस्थानविधि ॥ ३९ ॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy