SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ध्ययने श्रीउत्तराभणियं च 'अदिभूमि न गच्छेज्जा, गोयरम्गगतो मुणी। कुलस्स भूमि जाणित्ता, मितं भूमि परक्कमे ॥१॥" अति भोजनं रेवि एसणं ण सोहेति 'फासुयं परकड पिंड' फासुग-णिजीवं परेणाम असंजता तेसिं अट्ठाए कडं पिंडं समयेसणाए भत्तपाणं सावध १विनयाततं 'पाडिगाहेज संजते संजए संमंजए संजतो । एवं गहणविणयसुद्धस्स भुंजणविणयो उपदिस्सति- 'अप्पपाणप्पषीतमि' भाषावर्जन सिलोगो (३५सू०६०) अप्पाणेत्ति वत्तव्ये बंधाणुलोमे अप्पपाणे अप्पबीए, प्राणग्रहणात् सर्वप्राणीनां ग्रहणं, बीजग्रहणात् तद्भेदार, ॥४०॥ | यदिवा बीजान्यपि वर्जयंति, किमुत हरितत्रसादयः?,तं तु आरामादिसु उवस्सए वा, अपलिच्छन्नं नामाकुई अडवीए वा कुंडगादीसु, * संवुडो नाम सविदियगुत्तो, 'समयं संजए भुजे' समतं नाम सम्यग् रागद्वेषवियुतः एकाकी भुक्ते, यस्तु मंडलीए भुंक्त सोवि समगं संजएहिं मुंजेज्ज, सहान्यैः साधुभिरिति, अहवा समयं जहारातिणिओ लंबणे गेण्हइऽण्णे वा, तथा अविक्कितवदनो गेहति, 15 'जत' न्ति न यागसिगालादि, मुंक्त अपरिसागंण परिसाडेतो । सावद्यवयणवज्जणविणएणं'सुकडेत्ति' सिलोगो (३६सू०६१) सुठु कडं सुकडं तं पसंसावयणं मज्झणुमायणं च एवं सावध वज्जये, सुकडेत्ति सर्वक्रियापसंसणं, सुपक्केत्ति पागस्स, तं पुणो णेहसमणादि,सुच्छिण्णं रक्खादिसु,सुहडे गमेयाततिसु.(गामघातादिसु) सुमडे सुमारियवयणकताए अणुवसंतादि, सुणिटिए बहुवेसणं15 सणं गिट्ठाणगादि सुलटे, एवंजातीयमण्णपि सावजण लवे मुणी, अणवज्ज पुण लोयकरणं बंभचरणियागसिणेहपासच्छेदसे-16 हाहरणपंडियमरणअट्ठविहकम्मनिट्ठवणसुलधम्मकहादि सिलोगो जहासंखेण लबे से । एवं विणीयविणयस्तथा करोति यथा । पक्वचित्प्रमादस्खलिते चोदयन्तोऽप्याचार्याः- 'रमति पंडिते सास'सिलोगो (३७सू०६१) रमत इव रमते, हृष्यत इत्यर्थः, पंडिति ॥ ४०॥ बुद्धिः साऽस्य जातेति पंडितः, स हि तं विणीतविणयं पंडित रमते आचार्याः सासतः, दिलुतो हयं मदं व वाहते, भाति भाष्यतेऽ -24-15% CAR-CALCARRCCRECCAN
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy