SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ॐ चूर्णी मूढानु शामत श्रीउत्तरा नेनेति भद्रः सुशीलो, भद्रेण तुल्यं भद्रवत्, वाहतीति वाहकास हि इंगित मत्वा स्मरोधेः ईषत्केशाक्षपं स्पृष्टो वा यथेष्ट बहते, सहि | यथा रमते तं वाहयन् एवमाचार्या अपि विनीतमाज्ञापयन्तः क्वचित्प्रमादस्खलिते रमेत, तद्विपक्षस्तु 'घालं समहसासेंतो' सतु १ विनया IM नित्यप्रमादवशात् सासत् थाम्यति, एवं कुरु मा चैवं कुरु पुनः२ चोदयन् कालेनाल्पीयसाऽपि खिद्यते, दिलुतो-गलियस्संव वाहए, उभयं ध्ययने क्लेशयतीत्यर्थः, शिष्यस्याप्ययमेव श्लोकः-रिमति पंडिते सासं शास्यमान इत्यर्थः, बालं सम्यइ सास्यमान इत्यर्थः गलियस्संव ॥४१॥ वाहए, स एवं गलियस्संभूतो 'खड्डुगा में सिलोगो (३८ सू०६२) खड्डुगाहिं चवेडाहिं अक्कोसीह बहेहि या एवमादि भिक्खु शासने प्रकारे तमाचार्य कल्लाणमणुसासेन्तं, कल्यमानयतीति कल्याणं, इह परलोकं (कहित) इत्यर्थः, तथापि तत्कल्याण| मनुशासत् कल्याणं वा तमाचार्यमनुशासनं पावदिद्विति मण्णति, अयं हि पापो मां हंति, निघृणत्वात् क्रौर्यत्वाच्च चारकपालक| बद्धाधयति, अपरकल्पः- 'खड्डुगा मे चवेडा में सो उ गम्मो इति, एस आयरिओ अकोविओ एवं चवेडउच्चावहिं में आउस्सेहिं आउस्सति, एवमसौ कल्लाणमणुसासंत पावदित्ति मन्नति, अपर आदेश:- वाग्भिरप्यसावनुशास्यमानः मन्यते तां वाचं ' खड्डुगा मे चवेडा मे' तथा हितामपि वाचं अक्कोसतित्ति, सासति वधं वा, तत्प्रतिपक्षस्तु 'पुत्तो मे भाति णातित्ति' सिलोगो (३९ सू०६२) कटुकैमधुरा वचोभिरनुशास्यमानोऽपि मतिमान् मन्यते पुत्रमिवायं मामनुशासति, नावज्ञया, केवलं शिष्यसौहार्यात्, साधुरेव साधुः, तमनुशासनं कल्याणं मन्यते, एवं भाता, माती योऽन्यो पितामहोबा, सर्व तत्कल्याणानुशासनं सुष्टु च ममैवैतीद्धतमिति मन्यते, इतरस्तु-पावदिट्ठी तु अप्पाणं पापं अशोभनं, स हि पापदृष्टिरात्मानं हितानुशासनेनाप्यनुशास्यमानं दासमिव मन्यते ॥ स एवं नित्यमप्रमादवान् गुराधनापरः ‘ण कोवए आयरियं' सिलोगो, 4: 31-Wiki RECACARRC
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy