SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ RSAX श्रीउत्तरा०पसत्थं, जहिं सि पहाता अहिंसादिलक्षणे धम्मे हरते विगतमला विमला, विगतमलत्वाच्च विशुद्धा, महारिसी उत्तम ठाणं- सिद्धिं चित्रसंभूतचूर्णौ पचा इति बेमि । नयाः पूर्ववत् ॥ इति हरिकेशीयं बारसमं अज्झयणं समत्तं १२ ॥ पूर्ववृत्तं १३ चित्र- है इदाणिं चित्तसंभूइज्जं, तस्स चत्तारि अणुओगद्दारा उवक्कमादि, तत्थ णामनिप्फने णिक्खेवे चित्तसंभूइज्जति, तत्थ संभूतीय गाहा-'चित्ते संभूमि अ॥३२८-३७६।। गाथा, चित्तसंभूताणं णामादि चउचिहो णिक्खेवो, णामठवणाओ गयाओ, दव्य॥२१३॥ चित्तसंभूता जाणगभवियादि तिविधा, भावचित्तसंभूता 'चित्तेसंभूआउं वेअंतो० ॥३३०-३७६|| गाथा कण्ठया, एतेसिं उप्पत्ती-18 में इहेव जंबुद्दीवे दीवे भारहे वासे कोसलाजणवते साएते णगरे चंडवडसओ णाम राया, तस्स धारिणीए देवीए मुणिचंदो णाम कुमारो, अण्णया चंडवडिंसओ नाम राया मुणिचंदकुमारं रज्जे अभिसिंचिऊण णिक्खतो, विधुयकम्ममलो य परिणिव्वुतो।। द अण्णया सागरचंदणामा आयरिया बहुसिस्सपरिवारा साएते णगरे समोसरिता, परिसा णिग्गया, राया विणिग्गतो, धम्मकथा य,13 मुणिचंदो राया रज्जे पुत्तं अभिसिंचिऊण पध्वतिओ, तओ सागरचंदायरिया अन्नया अद्धाणं पवण्णा, मुनिचंदो य भत्तपाणनिमित्तं | 8| एगागी पचतं गाममणुपविट्ठो, पहिता साधुणो, गहियभत्तपाणो य अडविपहेण पट्टितो, पम्हुहृदिसाभागो य रुक्खलतागुच्छ| गुम्मगहणं अणेगसढुलसीहपवरं णिण्णुण्णतचलणिपंकबहुलं सावतसउणरुद्दसहसाणुणाति महंती विझाडवीमणुपविट्ठो, तत्तो | गिरिदरीसु हिंडमाणो उत्तणेसु पादवच्छादितेसु वणेसु सुमहल्लअच्छभन्न कुरंगारािग(जु)तेसु गिरिणियंबेसु हिंडमाणो तदिदे दिवसे हाउत्तिण्णो अडविं, तिसापरिगतसरीरो य सोक्खोदकंठतालुगो एगाए रुक्खच्छायाए मुच्छावसणट्टचेट्ठो संगि (विहितो, तिण्हं(१)च ॥२१३॥ लोणाइरे गोउलं, ततो चत्तारि गोवालदारगागोरसभावितेसु उदगं घेत्तण गोरक्खणणिमित्तं णिग्गता सोताणि(आगता),तेहिं साधू पवड 4-%AA-मकान
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy