________________
श्रीउत्तरा० चूर्णो
१२ हरिकेशीये ॥२१२॥
ख्यानमिति न चार्वेतलिखनं, अत्र तु ज्योतिस्तत्स्थान सुक्कारीषाङ्गेधः शान्तिहोमप्रश्नपरं सूत्रं ] सुनिराह - 'तवो जोई ० ' ॥४०२-३७४॥ वृत्तं, संतप्यतेऽनेनेति तापयति वा तपः, जीवो जोईद्वाणं, ज्योतत इति ज्योतिः, ज्योतेः स्थानं ज्योतिस्थानं, अग्निहोत्रमित्यर्थः, मनोवाक्काययोगा श्रुक्, शरीरं कारिषांगं, क्रियते इति कर्म्म, कर्मेधाः कर्म्म द्रष्टव्यं, संयमयोगाच, शान्तिः सर्वजीवानां आत्मनश्च, एतद् होमं जुहोम्यहं 'इसिणं पसत्थं' ऋषति धर्ममिति ऋषिः, एतदृषीणां, प्रशस्यते येनासौ प्रशस्तः, तीर्थमित्यर्थः, अव्याबाधस्तु मखप्रयोजनं गुणेषु च । भूय आहुः- 'के ते हर९० ॥४०३-३७४॥ वृत्तं, हरतो नाम इट्ठो, 'संतितित्थे 'ति शमनं शान्तिः, शान्तिरेव तीर्थः, अथवा सन्तीति विद्यन्ते, कतराणि संति तित्थाणि?, सेसं कण्ठ्यम् । मुनिराह 'धम्मे हरए० ॥ ४०४-३७४॥ वृत्तं, अहिंसादिलक्षणो धर्मः, स एव धवः (हरः), बृंहति बंहते बंहिते तेन धर्म्म इति ब्रह्म, तच्च ब्रह्माष्टादशप्रकारं, शमनं शान्तिः, तित्थं दुविहं दव्वतित्थं भावतित्थं च प्रमासादीनि द्रव्यतीर्थानि जीवानामुपरोधकारीनीतिकृत्वा न शान्तितीर्थानि भवति, यस्तु आत्मनः परेषां च शान्तये तद्भावतीर्थं भवति ब्रह्म एव शान्तितीर्थं, अणाइले अकलुषं - मिध्यात्वकषायकलुषरहितं, आत्मनः प्रशान्तोपशान्तलेसो, पीतशुक्लाद्या लेश्याः, आत्मनः ग्रहणं न शरीरस्य तीर्थः, शरीरलेश्यासु हि अशुद्धास्वपि आत्मलेश्या शुद्धा भवति, शुद्धा अपि शरीरलेश्या भजनीया, अथवा अन्त इति या इष्टाः, ताथ पीताद्याः, वाथ शुद्धा, अनिष्टास्तु अणचाओ, उक्तं हि - 'अत्ता इट्ठा कंता पिया मण्णा', अत्ता एव प्रसन्ना, अत्ताश्च प्रसन्नाथ अत्तपसन्नले से, जहिं सि पहातो बिगतोऽस्य मल इति विमलः, विगतं पापमस्येति विगतपापः, सुसीइभूतो भन्नवि-भृशः जहामि दोसमिति पापं । एतं 'सिणाणं कुसलेण (हिं) दिहं० ॥४०५ - ३७४॥ बुतं एतदिति यदुक्तं सिणाणं, महासिणाणं णाम सव्वकम्मक्खओ, तं महा सिणाणं इसिणं
त्राह्मणप्रश्नो
सुन्युचरं च
॥२१२॥